| Singular | Dual | Plural |
Nominativo |
समाधायका
samādhāyakā
|
समाधायके
samādhāyake
|
समाधायकाः
samādhāyakāḥ
|
Vocativo |
समाधायके
samādhāyake
|
समाधायके
samādhāyake
|
समाधायकाः
samādhāyakāḥ
|
Acusativo |
समाधायकाम्
samādhāyakām
|
समाधायके
samādhāyake
|
समाधायकाः
samādhāyakāḥ
|
Instrumental |
समाधायकया
samādhāyakayā
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकाभिः
samādhāyakābhiḥ
|
Dativo |
समाधायकायै
samādhāyakāyai
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकाभ्यः
samādhāyakābhyaḥ
|
Ablativo |
समाधायकायाः
samādhāyakāyāḥ
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकाभ्यः
samādhāyakābhyaḥ
|
Genitivo |
समाधायकायाः
samādhāyakāyāḥ
|
समाधायकयोः
samādhāyakayoḥ
|
समाधायकानाम्
samādhāyakānām
|
Locativo |
समाधायकायाम्
samādhāyakāyām
|
समाधायकयोः
samādhāyakayoḥ
|
समाधायकासु
samādhāyakāsu
|