| Singular | Dual | Plural |
| Nominativo |
समाधायका
samādhāyakā
|
समाधायके
samādhāyake
|
समाधायकाः
samādhāyakāḥ
|
| Vocativo |
समाधायके
samādhāyake
|
समाधायके
samādhāyake
|
समाधायकाः
samādhāyakāḥ
|
| Acusativo |
समाधायकाम्
samādhāyakām
|
समाधायके
samādhāyake
|
समाधायकाः
samādhāyakāḥ
|
| Instrumental |
समाधायकया
samādhāyakayā
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकाभिः
samādhāyakābhiḥ
|
| Dativo |
समाधायकायै
samādhāyakāyai
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकाभ्यः
samādhāyakābhyaḥ
|
| Ablativo |
समाधायकायाः
samādhāyakāyāḥ
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकाभ्यः
samādhāyakābhyaḥ
|
| Genitivo |
समाधायकायाः
samādhāyakāyāḥ
|
समाधायकयोः
samādhāyakayoḥ
|
समाधायकानाम्
samādhāyakānām
|
| Locativo |
समाधायकायाम्
samādhāyakāyām
|
समाधायकयोः
samādhāyakayoḥ
|
समाधायकासु
samādhāyakāsu
|