| Singular | Dual | Plural |
| Nominative |
समाधायकम्
samādhāyakam
|
समाधायके
samādhāyake
|
समाधायकानि
samādhāyakāni
|
| Vocative |
समाधायक
samādhāyaka
|
समाधायके
samādhāyake
|
समाधायकानि
samādhāyakāni
|
| Accusative |
समाधायकम्
samādhāyakam
|
समाधायके
samādhāyake
|
समाधायकानि
samādhāyakāni
|
| Instrumental |
समाधायकेन
samādhāyakena
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकैः
samādhāyakaiḥ
|
| Dative |
समाधायकाय
samādhāyakāya
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकेभ्यः
samādhāyakebhyaḥ
|
| Ablative |
समाधायकात्
samādhāyakāt
|
समाधायकाभ्याम्
samādhāyakābhyām
|
समाधायकेभ्यः
samādhāyakebhyaḥ
|
| Genitive |
समाधायकस्य
samādhāyakasya
|
समाधायकयोः
samādhāyakayoḥ
|
समाधायकानाम्
samādhāyakānām
|
| Locative |
समाधायके
samādhāyake
|
समाधायकयोः
samādhāyakayoḥ
|
समाधायकेषु
samādhāyakeṣu
|