Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाधायक samādhāyaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाधायकम् samādhāyakam
समाधायके samādhāyake
समाधायकानि samādhāyakāni
Vocativo समाधायक samādhāyaka
समाधायके samādhāyake
समाधायकानि samādhāyakāni
Acusativo समाधायकम् samādhāyakam
समाधायके samādhāyake
समाधायकानि samādhāyakāni
Instrumental समाधायकेन samādhāyakena
समाधायकाभ्याम् samādhāyakābhyām
समाधायकैः samādhāyakaiḥ
Dativo समाधायकाय samādhāyakāya
समाधायकाभ्याम् samādhāyakābhyām
समाधायकेभ्यः samādhāyakebhyaḥ
Ablativo समाधायकात् samādhāyakāt
समाधायकाभ्याम् samādhāyakābhyām
समाधायकेभ्यः samādhāyakebhyaḥ
Genitivo समाधायकस्य samādhāyakasya
समाधायकयोः samādhāyakayoḥ
समाधायकानाम् samādhāyakānām
Locativo समाधायके samādhāyake
समाधायकयोः samādhāyakayoḥ
समाधायकेषु samādhāyakeṣu