Sanskrit tools

Sanskrit declension


Declension of समाधि samādhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधिः samādhiḥ
समाधी samādhī
समाधयः samādhayaḥ
Vocative समाधे samādhe
समाधी samādhī
समाधयः samādhayaḥ
Accusative समाधिम् samādhim
समाधी samādhī
समाधीन् samādhīn
Instrumental समाधिना samādhinā
समाधिभ्याम् samādhibhyām
समाधिभिः samādhibhiḥ
Dative समाधये samādhaye
समाधिभ्याम् samādhibhyām
समाधिभ्यः samādhibhyaḥ
Ablative समाधेः samādheḥ
समाधिभ्याम् samādhibhyām
समाधिभ्यः samādhibhyaḥ
Genitive समाधेः samādheḥ
समाध्योः samādhyoḥ
समाधीनाम् samādhīnām
Locative समाधौ samādhau
समाध्योः samādhyoḥ
समाधिषु samādhiṣu