| Singular | Dual | Plural | |
| Nominative |
समाधिः
samādhiḥ |
समाधी
samādhī |
समाधयः
samādhayaḥ |
| Vocative |
समाधे
samādhe |
समाधी
samādhī |
समाधयः
samādhayaḥ |
| Accusative |
समाधिम्
samādhim |
समाधी
samādhī |
समाधीन्
samādhīn |
| Instrumental |
समाधिना
samādhinā |
समाधिभ्याम्
samādhibhyām |
समाधिभिः
samādhibhiḥ |
| Dative |
समाधये
samādhaye |
समाधिभ्याम्
samādhibhyām |
समाधिभ्यः
samādhibhyaḥ |
| Ablative |
समाधेः
samādheḥ |
समाधिभ्याम्
samādhibhyām |
समाधिभ्यः
samādhibhyaḥ |
| Genitive |
समाधेः
samādheḥ |
समाध्योः
samādhyoḥ |
समाधीनाम्
samādhīnām |
| Locative |
समाधौ
samādhau |
समाध्योः
samādhyoḥ |
समाधिषु
samādhiṣu |