Sanskrit tools

Sanskrit declension


Declension of समाधिपरिहाणि samādhiparihāṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधिपरिहाणिः samādhiparihāṇiḥ
समाधिपरिहाणी samādhiparihāṇī
समाधिपरिहाणयः samādhiparihāṇayaḥ
Vocative समाधिपरिहाणे samādhiparihāṇe
समाधिपरिहाणी samādhiparihāṇī
समाधिपरिहाणयः samādhiparihāṇayaḥ
Accusative समाधिपरिहाणिम् samādhiparihāṇim
समाधिपरिहाणी samādhiparihāṇī
समाधिपरिहाणीः samādhiparihāṇīḥ
Instrumental समाधिपरिहाण्या samādhiparihāṇyā
समाधिपरिहाणिभ्याम् samādhiparihāṇibhyām
समाधिपरिहाणिभिः samādhiparihāṇibhiḥ
Dative समाधिपरिहाणये samādhiparihāṇaye
समाधिपरिहाण्यै samādhiparihāṇyai
समाधिपरिहाणिभ्याम् samādhiparihāṇibhyām
समाधिपरिहाणिभ्यः samādhiparihāṇibhyaḥ
Ablative समाधिपरिहाणेः samādhiparihāṇeḥ
समाधिपरिहाण्याः samādhiparihāṇyāḥ
समाधिपरिहाणिभ्याम् samādhiparihāṇibhyām
समाधिपरिहाणिभ्यः samādhiparihāṇibhyaḥ
Genitive समाधिपरिहाणेः samādhiparihāṇeḥ
समाधिपरिहाण्याः samādhiparihāṇyāḥ
समाधिपरिहाण्योः samādhiparihāṇyoḥ
समाधिपरिहाणीनाम् samādhiparihāṇīnām
Locative समाधिपरिहाणौ samādhiparihāṇau
समाधिपरिहाण्याम् samādhiparihāṇyām
समाधिपरिहाण्योः samādhiparihāṇyoḥ
समाधिपरिहाणिषु samādhiparihāṇiṣu