Singular | Dual | Plural | |
Nominativo |
समाधिपरिहाणिः
samādhiparihāṇiḥ |
समाधिपरिहाणी
samādhiparihāṇī |
समाधिपरिहाणयः
samādhiparihāṇayaḥ |
Vocativo |
समाधिपरिहाणे
samādhiparihāṇe |
समाधिपरिहाणी
samādhiparihāṇī |
समाधिपरिहाणयः
samādhiparihāṇayaḥ |
Acusativo |
समाधिपरिहाणिम्
samādhiparihāṇim |
समाधिपरिहाणी
samādhiparihāṇī |
समाधिपरिहाणीः
samādhiparihāṇīḥ |
Instrumental |
समाधिपरिहाण्या
samādhiparihāṇyā |
समाधिपरिहाणिभ्याम्
samādhiparihāṇibhyām |
समाधिपरिहाणिभिः
samādhiparihāṇibhiḥ |
Dativo |
समाधिपरिहाणये
samādhiparihāṇaye समाधिपरिहाण्यै samādhiparihāṇyai |
समाधिपरिहाणिभ्याम्
samādhiparihāṇibhyām |
समाधिपरिहाणिभ्यः
samādhiparihāṇibhyaḥ |
Ablativo |
समाधिपरिहाणेः
samādhiparihāṇeḥ समाधिपरिहाण्याः samādhiparihāṇyāḥ |
समाधिपरिहाणिभ्याम्
samādhiparihāṇibhyām |
समाधिपरिहाणिभ्यः
samādhiparihāṇibhyaḥ |
Genitivo |
समाधिपरिहाणेः
samādhiparihāṇeḥ समाधिपरिहाण्याः samādhiparihāṇyāḥ |
समाधिपरिहाण्योः
samādhiparihāṇyoḥ |
समाधिपरिहाणीनाम्
samādhiparihāṇīnām |
Locativo |
समाधिपरिहाणौ
samādhiparihāṇau समाधिपरिहाण्याम् samādhiparihāṇyām |
समाधिपरिहाण्योः
samādhiparihāṇyoḥ |
समाधिपरिहाणिषु
samādhiparihāṇiṣu |