| Singular | Dual | Plural |
| Nominative |
समाधिप्रकरणम्
samādhiprakaraṇam
|
समाधिप्रकरणे
samādhiprakaraṇe
|
समाधिप्रकरणानि
samādhiprakaraṇāni
|
| Vocative |
समाधिप्रकरण
samādhiprakaraṇa
|
समाधिप्रकरणे
samādhiprakaraṇe
|
समाधिप्रकरणानि
samādhiprakaraṇāni
|
| Accusative |
समाधिप्रकरणम्
samādhiprakaraṇam
|
समाधिप्रकरणे
samādhiprakaraṇe
|
समाधिप्रकरणानि
samādhiprakaraṇāni
|
| Instrumental |
समाधिप्रकरणेन
samādhiprakaraṇena
|
समाधिप्रकरणाभ्याम्
samādhiprakaraṇābhyām
|
समाधिप्रकरणैः
samādhiprakaraṇaiḥ
|
| Dative |
समाधिप्रकरणाय
samādhiprakaraṇāya
|
समाधिप्रकरणाभ्याम्
samādhiprakaraṇābhyām
|
समाधिप्रकरणेभ्यः
samādhiprakaraṇebhyaḥ
|
| Ablative |
समाधिप्रकरणात्
samādhiprakaraṇāt
|
समाधिप्रकरणाभ्याम्
samādhiprakaraṇābhyām
|
समाधिप्रकरणेभ्यः
samādhiprakaraṇebhyaḥ
|
| Genitive |
समाधिप्रकरणस्य
samādhiprakaraṇasya
|
समाधिप्रकरणयोः
samādhiprakaraṇayoḥ
|
समाधिप्रकरणानाम्
samādhiprakaraṇānām
|
| Locative |
समाधिप्रकरणे
samādhiprakaraṇe
|
समाधिप्रकरणयोः
samādhiprakaraṇayoḥ
|
समाधिप्रकरणेषु
samādhiprakaraṇeṣu
|