Sanskrit tools

Sanskrit declension


Declension of समाधिप्रकरण samādhiprakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधिप्रकरणम् samādhiprakaraṇam
समाधिप्रकरणे samādhiprakaraṇe
समाधिप्रकरणानि samādhiprakaraṇāni
Vocative समाधिप्रकरण samādhiprakaraṇa
समाधिप्रकरणे samādhiprakaraṇe
समाधिप्रकरणानि samādhiprakaraṇāni
Accusative समाधिप्रकरणम् samādhiprakaraṇam
समाधिप्रकरणे samādhiprakaraṇe
समाधिप्रकरणानि samādhiprakaraṇāni
Instrumental समाधिप्रकरणेन samādhiprakaraṇena
समाधिप्रकरणाभ्याम् samādhiprakaraṇābhyām
समाधिप्रकरणैः samādhiprakaraṇaiḥ
Dative समाधिप्रकरणाय samādhiprakaraṇāya
समाधिप्रकरणाभ्याम् samādhiprakaraṇābhyām
समाधिप्रकरणेभ्यः samādhiprakaraṇebhyaḥ
Ablative समाधिप्रकरणात् samādhiprakaraṇāt
समाधिप्रकरणाभ्याम् samādhiprakaraṇābhyām
समाधिप्रकरणेभ्यः samādhiprakaraṇebhyaḥ
Genitive समाधिप्रकरणस्य samādhiprakaraṇasya
समाधिप्रकरणयोः samādhiprakaraṇayoḥ
समाधिप्रकरणानाम् samādhiprakaraṇānām
Locative समाधिप्रकरणे samādhiprakaraṇe
समाधिप्रकरणयोः samādhiprakaraṇayoḥ
समाधिप्रकरणेषु samādhiprakaraṇeṣu