| Singular | Dual | Plural |
| Nominativo |
समाधिप्रकरणम्
samādhiprakaraṇam
|
समाधिप्रकरणे
samādhiprakaraṇe
|
समाधिप्रकरणानि
samādhiprakaraṇāni
|
| Vocativo |
समाधिप्रकरण
samādhiprakaraṇa
|
समाधिप्रकरणे
samādhiprakaraṇe
|
समाधिप्रकरणानि
samādhiprakaraṇāni
|
| Acusativo |
समाधिप्रकरणम्
samādhiprakaraṇam
|
समाधिप्रकरणे
samādhiprakaraṇe
|
समाधिप्रकरणानि
samādhiprakaraṇāni
|
| Instrumental |
समाधिप्रकरणेन
samādhiprakaraṇena
|
समाधिप्रकरणाभ्याम्
samādhiprakaraṇābhyām
|
समाधिप्रकरणैः
samādhiprakaraṇaiḥ
|
| Dativo |
समाधिप्रकरणाय
samādhiprakaraṇāya
|
समाधिप्रकरणाभ्याम्
samādhiprakaraṇābhyām
|
समाधिप्रकरणेभ्यः
samādhiprakaraṇebhyaḥ
|
| Ablativo |
समाधिप्रकरणात्
samādhiprakaraṇāt
|
समाधिप्रकरणाभ्याम्
samādhiprakaraṇābhyām
|
समाधिप्रकरणेभ्यः
samādhiprakaraṇebhyaḥ
|
| Genitivo |
समाधिप्रकरणस्य
samādhiprakaraṇasya
|
समाधिप्रकरणयोः
samādhiprakaraṇayoḥ
|
समाधिप्रकरणानाम्
samādhiprakaraṇānām
|
| Locativo |
समाधिप्रकरणे
samādhiprakaraṇe
|
समाधिप्रकरणयोः
samādhiprakaraṇayoḥ
|
समाधिप्रकरणेषु
samādhiprakaraṇeṣu
|