Sanskrit tools

Sanskrit declension


Declension of समाधिबल samādhibala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधिबलम् samādhibalam
समाधिबले samādhibale
समाधिबलानि samādhibalāni
Vocative समाधिबल samādhibala
समाधिबले samādhibale
समाधिबलानि samādhibalāni
Accusative समाधिबलम् samādhibalam
समाधिबले samādhibale
समाधिबलानि samādhibalāni
Instrumental समाधिबलेन samādhibalena
समाधिबलाभ्याम् samādhibalābhyām
समाधिबलैः samādhibalaiḥ
Dative समाधिबलाय samādhibalāya
समाधिबलाभ्याम् samādhibalābhyām
समाधिबलेभ्यः samādhibalebhyaḥ
Ablative समाधिबलात् samādhibalāt
समाधिबलाभ्याम् samādhibalābhyām
समाधिबलेभ्यः samādhibalebhyaḥ
Genitive समाधिबलस्य samādhibalasya
समाधिबलयोः samādhibalayoḥ
समाधिबलानाम् samādhibalānām
Locative समाधिबले samādhibale
समाधिबलयोः samādhibalayoḥ
समाधिबलेषु samādhibaleṣu