| Singular | Dual | Plural |
Nominative |
समाधिबलम्
samādhibalam
|
समाधिबले
samādhibale
|
समाधिबलानि
samādhibalāni
|
Vocative |
समाधिबल
samādhibala
|
समाधिबले
samādhibale
|
समाधिबलानि
samādhibalāni
|
Accusative |
समाधिबलम्
samādhibalam
|
समाधिबले
samādhibale
|
समाधिबलानि
samādhibalāni
|
Instrumental |
समाधिबलेन
samādhibalena
|
समाधिबलाभ्याम्
samādhibalābhyām
|
समाधिबलैः
samādhibalaiḥ
|
Dative |
समाधिबलाय
samādhibalāya
|
समाधिबलाभ्याम्
samādhibalābhyām
|
समाधिबलेभ्यः
samādhibalebhyaḥ
|
Ablative |
समाधिबलात्
samādhibalāt
|
समाधिबलाभ्याम्
samādhibalābhyām
|
समाधिबलेभ्यः
samādhibalebhyaḥ
|
Genitive |
समाधिबलस्य
samādhibalasya
|
समाधिबलयोः
samādhibalayoḥ
|
समाधिबलानाम्
samādhibalānām
|
Locative |
समाधिबले
samādhibale
|
समाधिबलयोः
samādhibalayoḥ
|
समाधिबलेषु
samādhibaleṣu
|