| Singular | Dual | Plural |
Nominativo |
समाधिबलम्
samādhibalam
|
समाधिबले
samādhibale
|
समाधिबलानि
samādhibalāni
|
Vocativo |
समाधिबल
samādhibala
|
समाधिबले
samādhibale
|
समाधिबलानि
samādhibalāni
|
Acusativo |
समाधिबलम्
samādhibalam
|
समाधिबले
samādhibale
|
समाधिबलानि
samādhibalāni
|
Instrumental |
समाधिबलेन
samādhibalena
|
समाधिबलाभ्याम्
samādhibalābhyām
|
समाधिबलैः
samādhibalaiḥ
|
Dativo |
समाधिबलाय
samādhibalāya
|
समाधिबलाभ्याम्
samādhibalābhyām
|
समाधिबलेभ्यः
samādhibalebhyaḥ
|
Ablativo |
समाधिबलात्
samādhibalāt
|
समाधिबलाभ्याम्
samādhibalābhyām
|
समाधिबलेभ्यः
samādhibalebhyaḥ
|
Genitivo |
समाधिबलस्य
samādhibalasya
|
समाधिबलयोः
samādhibalayoḥ
|
समाधिबलानाम्
samādhibalānām
|
Locativo |
समाधिबले
samādhibale
|
समाधिबलयोः
samādhibalayoḥ
|
समाधिबलेषु
samādhibaleṣu
|