| Singular | Dual | Plural |
| Nominative |
समाधिभेदः
samādhibhedaḥ
|
समाधिभेदौ
samādhibhedau
|
समाधिभेदाः
samādhibhedāḥ
|
| Vocative |
समाधिभेद
samādhibheda
|
समाधिभेदौ
samādhibhedau
|
समाधिभेदाः
samādhibhedāḥ
|
| Accusative |
समाधिभेदम्
samādhibhedam
|
समाधिभेदौ
samādhibhedau
|
समाधिभेदान्
samādhibhedān
|
| Instrumental |
समाधिभेदेन
samādhibhedena
|
समाधिभेदाभ्याम्
samādhibhedābhyām
|
समाधिभेदैः
samādhibhedaiḥ
|
| Dative |
समाधिभेदाय
samādhibhedāya
|
समाधिभेदाभ्याम्
samādhibhedābhyām
|
समाधिभेदेभ्यः
samādhibhedebhyaḥ
|
| Ablative |
समाधिभेदात्
samādhibhedāt
|
समाधिभेदाभ्याम्
samādhibhedābhyām
|
समाधिभेदेभ्यः
samādhibhedebhyaḥ
|
| Genitive |
समाधिभेदस्य
samādhibhedasya
|
समाधिभेदयोः
samādhibhedayoḥ
|
समाधिभेदानाम्
samādhibhedānām
|
| Locative |
समाधिभेदे
samādhibhede
|
समाधिभेदयोः
samādhibhedayoḥ
|
समाधिभेदेषु
samādhibhedeṣu
|