Sanskrit tools

Sanskrit declension


Declension of समाधिभेद samādhibheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधिभेदः samādhibhedaḥ
समाधिभेदौ samādhibhedau
समाधिभेदाः samādhibhedāḥ
Vocative समाधिभेद samādhibheda
समाधिभेदौ samādhibhedau
समाधिभेदाः samādhibhedāḥ
Accusative समाधिभेदम् samādhibhedam
समाधिभेदौ samādhibhedau
समाधिभेदान् samādhibhedān
Instrumental समाधिभेदेन samādhibhedena
समाधिभेदाभ्याम् samādhibhedābhyām
समाधिभेदैः samādhibhedaiḥ
Dative समाधिभेदाय samādhibhedāya
समाधिभेदाभ्याम् samādhibhedābhyām
समाधिभेदेभ्यः samādhibhedebhyaḥ
Ablative समाधिभेदात् samādhibhedāt
समाधिभेदाभ्याम् samādhibhedābhyām
समाधिभेदेभ्यः samādhibhedebhyaḥ
Genitive समाधिभेदस्य samādhibhedasya
समाधिभेदयोः samādhibhedayoḥ
समाधिभेदानाम् samādhibhedānām
Locative समाधिभेदे samādhibhede
समाधिभेदयोः samādhibhedayoḥ
समाधिभेदेषु samādhibhedeṣu