| Singular | Dual | Plural |
Nominativo |
समाधिभेदः
samādhibhedaḥ
|
समाधिभेदौ
samādhibhedau
|
समाधिभेदाः
samādhibhedāḥ
|
Vocativo |
समाधिभेद
samādhibheda
|
समाधिभेदौ
samādhibhedau
|
समाधिभेदाः
samādhibhedāḥ
|
Acusativo |
समाधिभेदम्
samādhibhedam
|
समाधिभेदौ
samādhibhedau
|
समाधिभेदान्
samādhibhedān
|
Instrumental |
समाधिभेदेन
samādhibhedena
|
समाधिभेदाभ्याम्
samādhibhedābhyām
|
समाधिभेदैः
samādhibhedaiḥ
|
Dativo |
समाधिभेदाय
samādhibhedāya
|
समाधिभेदाभ्याम्
samādhibhedābhyām
|
समाधिभेदेभ्यः
samādhibhedebhyaḥ
|
Ablativo |
समाधिभेदात्
samādhibhedāt
|
समाधिभेदाभ्याम्
samādhibhedābhyām
|
समाधिभेदेभ्यः
samādhibhedebhyaḥ
|
Genitivo |
समाधिभेदस्य
samādhibhedasya
|
समाधिभेदयोः
samādhibhedayoḥ
|
समाधिभेदानाम्
samādhibhedānām
|
Locativo |
समाधिभेदे
samādhibhede
|
समाधिभेदयोः
samādhibhedayoḥ
|
समाधिभेदेषु
samādhibhedeṣu
|