Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाधिभेद samādhibheda, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाधिभेदः samādhibhedaḥ
समाधिभेदौ samādhibhedau
समाधिभेदाः samādhibhedāḥ
Vocativo समाधिभेद samādhibheda
समाधिभेदौ samādhibhedau
समाधिभेदाः samādhibhedāḥ
Acusativo समाधिभेदम् samādhibhedam
समाधिभेदौ samādhibhedau
समाधिभेदान् samādhibhedān
Instrumental समाधिभेदेन samādhibhedena
समाधिभेदाभ्याम् samādhibhedābhyām
समाधिभेदैः samādhibhedaiḥ
Dativo समाधिभेदाय samādhibhedāya
समाधिभेदाभ्याम् samādhibhedābhyām
समाधिभेदेभ्यः samādhibhedebhyaḥ
Ablativo समाधिभेदात् samādhibhedāt
समाधिभेदाभ्याम् samādhibhedābhyām
समाधिभेदेभ्यः samādhibhedebhyaḥ
Genitivo समाधिभेदस्य samādhibhedasya
समाधिभेदयोः samādhibhedayoḥ
समाधिभेदानाम् samādhibhedānām
Locativo समाधिभेदे samādhibhede
समाधिभेदयोः samādhibhedayoḥ
समाधिभेदेषु samādhibhedeṣu