| Singular | Dual | Plural |
| Nominative |
समाधिभेदी
samādhibhedī
|
समाधिभेदिनौ
samādhibhedinau
|
समाधिभेदिनः
samādhibhedinaḥ
|
| Vocative |
समाधिभेदिन्
samādhibhedin
|
समाधिभेदिनौ
samādhibhedinau
|
समाधिभेदिनः
samādhibhedinaḥ
|
| Accusative |
समाधिभेदिनम्
samādhibhedinam
|
समाधिभेदिनौ
samādhibhedinau
|
समाधिभेदिनः
samādhibhedinaḥ
|
| Instrumental |
समाधिभेदिना
samādhibhedinā
|
समाधिभेदिभ्याम्
samādhibhedibhyām
|
समाधिभेदिभिः
samādhibhedibhiḥ
|
| Dative |
समाधिभेदिने
samādhibhedine
|
समाधिभेदिभ्याम्
samādhibhedibhyām
|
समाधिभेदिभ्यः
samādhibhedibhyaḥ
|
| Ablative |
समाधिभेदिनः
samādhibhedinaḥ
|
समाधिभेदिभ्याम्
samādhibhedibhyām
|
समाधिभेदिभ्यः
samādhibhedibhyaḥ
|
| Genitive |
समाधिभेदिनः
samādhibhedinaḥ
|
समाधिभेदिनोः
samādhibhedinoḥ
|
समाधिभेदिनाम्
samādhibhedinām
|
| Locative |
समाधिभेदिनि
samādhibhedini
|
समाधिभेदिनोः
samādhibhedinoḥ
|
समाधिभेदिषु
samādhibhediṣu
|