Sanskrit tools

Sanskrit declension


Declension of समाधिभेदिन् samādhibhedin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative समाधिभेदी samādhibhedī
समाधिभेदिनौ samādhibhedinau
समाधिभेदिनः samādhibhedinaḥ
Vocative समाधिभेदिन् samādhibhedin
समाधिभेदिनौ samādhibhedinau
समाधिभेदिनः samādhibhedinaḥ
Accusative समाधिभेदिनम् samādhibhedinam
समाधिभेदिनौ samādhibhedinau
समाधिभेदिनः samādhibhedinaḥ
Instrumental समाधिभेदिना samādhibhedinā
समाधिभेदिभ्याम् samādhibhedibhyām
समाधिभेदिभिः samādhibhedibhiḥ
Dative समाधिभेदिने samādhibhedine
समाधिभेदिभ्याम् samādhibhedibhyām
समाधिभेदिभ्यः samādhibhedibhyaḥ
Ablative समाधिभेदिनः samādhibhedinaḥ
समाधिभेदिभ्याम् samādhibhedibhyām
समाधिभेदिभ्यः samādhibhedibhyaḥ
Genitive समाधिभेदिनः samādhibhedinaḥ
समाधिभेदिनोः samādhibhedinoḥ
समाधिभेदिनाम् samādhibhedinām
Locative समाधिभेदिनि samādhibhedini
समाधिभेदिनोः samādhibhedinoḥ
समाधिभेदिषु samādhibhediṣu