Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाधिभेदिन् samādhibhedin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo समाधिभेदी samādhibhedī
समाधिभेदिनौ samādhibhedinau
समाधिभेदिनः samādhibhedinaḥ
Vocativo समाधिभेदिन् samādhibhedin
समाधिभेदिनौ samādhibhedinau
समाधिभेदिनः samādhibhedinaḥ
Acusativo समाधिभेदिनम् samādhibhedinam
समाधिभेदिनौ samādhibhedinau
समाधिभेदिनः samādhibhedinaḥ
Instrumental समाधिभेदिना samādhibhedinā
समाधिभेदिभ्याम् samādhibhedibhyām
समाधिभेदिभिः samādhibhedibhiḥ
Dativo समाधिभेदिने samādhibhedine
समाधिभेदिभ्याम् samādhibhedibhyām
समाधिभेदिभ्यः samādhibhedibhyaḥ
Ablativo समाधिभेदिनः samādhibhedinaḥ
समाधिभेदिभ्याम् samādhibhedibhyām
समाधिभेदिभ्यः samādhibhedibhyaḥ
Genitivo समाधिभेदिनः samādhibhedinaḥ
समाधिभेदिनोः samādhibhedinoḥ
समाधिभेदिनाम् samādhibhedinām
Locativo समाधिभेदिनि samādhibhedini
समाधिभेदिनोः samādhibhedinoḥ
समाधिभेदिषु samādhibhediṣu