| Singular | Dual | Plural | |
| Nominative |
समाधिभेदि
samādhibhedi |
समाधिभेदिनी
samādhibhedinī |
समाधिभेदीनि
samādhibhedīni |
| Vocative |
समाधिभेदि
samādhibhedi समाधिभेदिन् samādhibhedin |
समाधिभेदिनी
samādhibhedinī |
समाधिभेदीनि
samādhibhedīni |
| Accusative |
समाधिभेदि
samādhibhedi |
समाधिभेदिनी
samādhibhedinī |
समाधिभेदीनि
samādhibhedīni |
| Instrumental |
समाधिभेदिना
samādhibhedinā |
समाधिभेदिभ्याम्
samādhibhedibhyām |
समाधिभेदिभिः
samādhibhedibhiḥ |
| Dative |
समाधिभेदिने
samādhibhedine |
समाधिभेदिभ्याम्
samādhibhedibhyām |
समाधिभेदिभ्यः
samādhibhedibhyaḥ |
| Ablative |
समाधिभेदिनः
samādhibhedinaḥ |
समाधिभेदिभ्याम्
samādhibhedibhyām |
समाधिभेदिभ्यः
samādhibhedibhyaḥ |
| Genitive |
समाधिभेदिनः
samādhibhedinaḥ |
समाधिभेदिनोः
samādhibhedinoḥ |
समाधिभेदिनाम्
samādhibhedinām |
| Locative |
समाधिभेदिनि
samādhibhedini |
समाधिभेदिनोः
samādhibhedinoḥ |
समाधिभेदिषु
samādhibhediṣu |