| Singular | Dual | Plural | |
| Nominativo |
समाधिभेदि
samādhibhedi |
समाधिभेदिनी
samādhibhedinī |
समाधिभेदीनि
samādhibhedīni |
| Vocativo |
समाधिभेदि
samādhibhedi समाधिभेदिन् samādhibhedin |
समाधिभेदिनी
samādhibhedinī |
समाधिभेदीनि
samādhibhedīni |
| Acusativo |
समाधिभेदि
samādhibhedi |
समाधिभेदिनी
samādhibhedinī |
समाधिभेदीनि
samādhibhedīni |
| Instrumental |
समाधिभेदिना
samādhibhedinā |
समाधिभेदिभ्याम्
samādhibhedibhyām |
समाधिभेदिभिः
samādhibhedibhiḥ |
| Dativo |
समाधिभेदिने
samādhibhedine |
समाधिभेदिभ्याम्
samādhibhedibhyām |
समाधिभेदिभ्यः
samādhibhedibhyaḥ |
| Ablativo |
समाधिभेदिनः
samādhibhedinaḥ |
समाधिभेदिभ्याम्
samādhibhedibhyām |
समाधिभेदिभ्यः
samādhibhedibhyaḥ |
| Genitivo |
समाधिभेदिनः
samādhibhedinaḥ |
समाधिभेदिनोः
samādhibhedinoḥ |
समाधिभेदिनाम्
samādhibhedinām |
| Locativo |
समाधिभेदिनि
samādhibhedini |
समाधिभेदिनोः
samādhibhedinoḥ |
समाधिभेदिषु
samādhibhediṣu |