Sanskrit tools

Sanskrit declension


Declension of समाधिमत् samādhimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative समाधिमान् samādhimān
समाधिमन्तौ samādhimantau
समाधिमन्तः samādhimantaḥ
Vocative समाधिमन् samādhiman
समाधिमन्तौ samādhimantau
समाधिमन्तः samādhimantaḥ
Accusative समाधिमन्तम् samādhimantam
समाधिमन्तौ samādhimantau
समाधिमतः samādhimataḥ
Instrumental समाधिमता samādhimatā
समाधिमद्भ्याम् samādhimadbhyām
समाधिमद्भिः samādhimadbhiḥ
Dative समाधिमते samādhimate
समाधिमद्भ्याम् samādhimadbhyām
समाधिमद्भ्यः samādhimadbhyaḥ
Ablative समाधिमतः samādhimataḥ
समाधिमद्भ्याम् samādhimadbhyām
समाधिमद्भ्यः samādhimadbhyaḥ
Genitive समाधिमतः samādhimataḥ
समाधिमतोः samādhimatoḥ
समाधिमताम् samādhimatām
Locative समाधिमति samādhimati
समाधिमतोः samādhimatoḥ
समाधिमत्सु samādhimatsu