Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाधिमत् samādhimat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo समाधिमान् samādhimān
समाधिमन्तौ samādhimantau
समाधिमन्तः samādhimantaḥ
Vocativo समाधिमन् samādhiman
समाधिमन्तौ samādhimantau
समाधिमन्तः samādhimantaḥ
Acusativo समाधिमन्तम् samādhimantam
समाधिमन्तौ samādhimantau
समाधिमतः samādhimataḥ
Instrumental समाधिमता samādhimatā
समाधिमद्भ्याम् samādhimadbhyām
समाधिमद्भिः samādhimadbhiḥ
Dativo समाधिमते samādhimate
समाधिमद्भ्याम् samādhimadbhyām
समाधिमद्भ्यः samādhimadbhyaḥ
Ablativo समाधिमतः samādhimataḥ
समाधिमद्भ्याम् samādhimadbhyām
समाधिमद्भ्यः samādhimadbhyaḥ
Genitivo समाधिमतः samādhimataḥ
समाधिमतोः samādhimatoḥ
समाधिमताम् samādhimatām
Locativo समाधिमति samādhimati
समाधिमतोः samādhimatoḥ
समाधिमत्सु samādhimatsu