| Singular | Dual | Plural |
| Nominativo |
समाधिमान्
samādhimān
|
समाधिमन्तौ
samādhimantau
|
समाधिमन्तः
samādhimantaḥ
|
| Vocativo |
समाधिमन्
samādhiman
|
समाधिमन्तौ
samādhimantau
|
समाधिमन्तः
samādhimantaḥ
|
| Acusativo |
समाधिमन्तम्
samādhimantam
|
समाधिमन्तौ
samādhimantau
|
समाधिमतः
samādhimataḥ
|
| Instrumental |
समाधिमता
samādhimatā
|
समाधिमद्भ्याम्
samādhimadbhyām
|
समाधिमद्भिः
samādhimadbhiḥ
|
| Dativo |
समाधिमते
samādhimate
|
समाधिमद्भ्याम्
samādhimadbhyām
|
समाधिमद्भ्यः
samādhimadbhyaḥ
|
| Ablativo |
समाधिमतः
samādhimataḥ
|
समाधिमद्भ्याम्
samādhimadbhyām
|
समाधिमद्भ्यः
samādhimadbhyaḥ
|
| Genitivo |
समाधिमतः
samādhimataḥ
|
समाधिमतोः
samādhimatoḥ
|
समाधिमताम्
samādhimatām
|
| Locativo |
समाधिमति
samādhimati
|
समाधिमतोः
samādhimatoḥ
|
समाधिमत्सु
samādhimatsu
|