Sanskrit tools

Sanskrit declension


Declension of समाधिमती samādhimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative समाधिमती samādhimatī
समाधिमत्यौ samādhimatyau
समाधिमत्यः samādhimatyaḥ
Vocative समाधिमति samādhimati
समाधिमत्यौ samādhimatyau
समाधिमत्यः samādhimatyaḥ
Accusative समाधिमतीम् samādhimatīm
समाधिमत्यौ samādhimatyau
समाधिमतीः samādhimatīḥ
Instrumental समाधिमत्या samādhimatyā
समाधिमतीभ्याम् samādhimatībhyām
समाधिमतीभिः samādhimatībhiḥ
Dative समाधिमत्यै samādhimatyai
समाधिमतीभ्याम् samādhimatībhyām
समाधिमतीभ्यः samādhimatībhyaḥ
Ablative समाधिमत्याः samādhimatyāḥ
समाधिमतीभ्याम् samādhimatībhyām
समाधिमतीभ्यः samādhimatībhyaḥ
Genitive समाधिमत्याः samādhimatyāḥ
समाधिमत्योः samādhimatyoḥ
समाधिमतीनाम् samādhimatīnām
Locative समाधिमत्याम् samādhimatyām
समाधिमत्योः samādhimatyoḥ
समाधिमतीषु samādhimatīṣu