| Singular | Dual | Plural |
| Nominative |
समाधिमती
samādhimatī
|
समाधिमत्यौ
samādhimatyau
|
समाधिमत्यः
samādhimatyaḥ
|
| Vocative |
समाधिमति
samādhimati
|
समाधिमत्यौ
samādhimatyau
|
समाधिमत्यः
samādhimatyaḥ
|
| Accusative |
समाधिमतीम्
samādhimatīm
|
समाधिमत्यौ
samādhimatyau
|
समाधिमतीः
samādhimatīḥ
|
| Instrumental |
समाधिमत्या
samādhimatyā
|
समाधिमतीभ्याम्
samādhimatībhyām
|
समाधिमतीभिः
samādhimatībhiḥ
|
| Dative |
समाधिमत्यै
samādhimatyai
|
समाधिमतीभ्याम्
samādhimatībhyām
|
समाधिमतीभ्यः
samādhimatībhyaḥ
|
| Ablative |
समाधिमत्याः
samādhimatyāḥ
|
समाधिमतीभ्याम्
samādhimatībhyām
|
समाधिमतीभ्यः
samādhimatībhyaḥ
|
| Genitive |
समाधिमत्याः
samādhimatyāḥ
|
समाधिमत्योः
samādhimatyoḥ
|
समाधिमतीनाम्
samādhimatīnām
|
| Locative |
समाधिमत्याम्
samādhimatyām
|
समाधिमत्योः
samādhimatyoḥ
|
समाधिमतीषु
samādhimatīṣu
|