Sanskrit tools

Sanskrit declension


Declension of सम्म्रक्षित sammrakṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्म्रक्षितः sammrakṣitaḥ
सम्म्रक्षितौ sammrakṣitau
सम्म्रक्षिताः sammrakṣitāḥ
Vocative सम्म्रक्षित sammrakṣita
सम्म्रक्षितौ sammrakṣitau
सम्म्रक्षिताः sammrakṣitāḥ
Accusative सम्म्रक्षितम् sammrakṣitam
सम्म्रक्षितौ sammrakṣitau
सम्म्रक्षितान् sammrakṣitān
Instrumental सम्म्रक्षितेन sammrakṣitena
सम्म्रक्षिताभ्याम् sammrakṣitābhyām
सम्म्रक्षितैः sammrakṣitaiḥ
Dative सम्म्रक्षिताय sammrakṣitāya
सम्म्रक्षिताभ्याम् sammrakṣitābhyām
सम्म्रक्षितेभ्यः sammrakṣitebhyaḥ
Ablative सम्म्रक्षितात् sammrakṣitāt
सम्म्रक्षिताभ्याम् sammrakṣitābhyām
सम्म्रक्षितेभ्यः sammrakṣitebhyaḥ
Genitive सम्म्रक्षितस्य sammrakṣitasya
सम्म्रक्षितयोः sammrakṣitayoḥ
सम्म्रक्षितानाम् sammrakṣitānām
Locative सम्म्रक्षिते sammrakṣite
सम्म्रक्षितयोः sammrakṣitayoḥ
सम्म्रक्षितेषु sammrakṣiteṣu