Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्म्रक्षित sammrakṣita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्म्रक्षितः sammrakṣitaḥ
सम्म्रक्षितौ sammrakṣitau
सम्म्रक्षिताः sammrakṣitāḥ
Vocativo सम्म्रक्षित sammrakṣita
सम्म्रक्षितौ sammrakṣitau
सम्म्रक्षिताः sammrakṣitāḥ
Acusativo सम्म्रक्षितम् sammrakṣitam
सम्म्रक्षितौ sammrakṣitau
सम्म्रक्षितान् sammrakṣitān
Instrumental सम्म्रक्षितेन sammrakṣitena
सम्म्रक्षिताभ्याम् sammrakṣitābhyām
सम्म्रक्षितैः sammrakṣitaiḥ
Dativo सम्म्रक्षिताय sammrakṣitāya
सम्म्रक्षिताभ्याम् sammrakṣitābhyām
सम्म्रक्षितेभ्यः sammrakṣitebhyaḥ
Ablativo सम्म्रक्षितात् sammrakṣitāt
सम्म्रक्षिताभ्याम् sammrakṣitābhyām
सम्म्रक्षितेभ्यः sammrakṣitebhyaḥ
Genitivo सम्म्रक्षितस्य sammrakṣitasya
सम्म्रक्षितयोः sammrakṣitayoḥ
सम्म्रक्षितानाम् sammrakṣitānām
Locativo सम्म्रक्षिते sammrakṣite
सम्म्रक्षितयोः sammrakṣitayoḥ
सम्म्रक्षितेषु sammrakṣiteṣu