Sanskrit tools

Sanskrit declension


Declension of सम्म्रक्षिता sammrakṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्म्रक्षिता sammrakṣitā
सम्म्रक्षिते sammrakṣite
सम्म्रक्षिताः sammrakṣitāḥ
Vocative सम्म्रक्षिते sammrakṣite
सम्म्रक्षिते sammrakṣite
सम्म्रक्षिताः sammrakṣitāḥ
Accusative सम्म्रक्षिताम् sammrakṣitām
सम्म्रक्षिते sammrakṣite
सम्म्रक्षिताः sammrakṣitāḥ
Instrumental सम्म्रक्षितया sammrakṣitayā
सम्म्रक्षिताभ्याम् sammrakṣitābhyām
सम्म्रक्षिताभिः sammrakṣitābhiḥ
Dative सम्म्रक्षितायै sammrakṣitāyai
सम्म्रक्षिताभ्याम् sammrakṣitābhyām
सम्म्रक्षिताभ्यः sammrakṣitābhyaḥ
Ablative सम्म्रक्षितायाः sammrakṣitāyāḥ
सम्म्रक्षिताभ्याम् sammrakṣitābhyām
सम्म्रक्षिताभ्यः sammrakṣitābhyaḥ
Genitive सम्म्रक्षितायाः sammrakṣitāyāḥ
सम्म्रक्षितयोः sammrakṣitayoḥ
सम्म्रक्षितानाम् sammrakṣitānām
Locative सम्म्रक्षितायाम् sammrakṣitāyām
सम्म्रक्षितयोः sammrakṣitayoḥ
सम्म्रक्षितासु sammrakṣitāsu