| Singular | Dual | Plural |
Nominativo |
सम्म्रक्षिता
sammrakṣitā
|
सम्म्रक्षिते
sammrakṣite
|
सम्म्रक्षिताः
sammrakṣitāḥ
|
Vocativo |
सम्म्रक्षिते
sammrakṣite
|
सम्म्रक्षिते
sammrakṣite
|
सम्म्रक्षिताः
sammrakṣitāḥ
|
Acusativo |
सम्म्रक्षिताम्
sammrakṣitām
|
सम्म्रक्षिते
sammrakṣite
|
सम्म्रक्षिताः
sammrakṣitāḥ
|
Instrumental |
सम्म्रक्षितया
sammrakṣitayā
|
सम्म्रक्षिताभ्याम्
sammrakṣitābhyām
|
सम्म्रक्षिताभिः
sammrakṣitābhiḥ
|
Dativo |
सम्म्रक्षितायै
sammrakṣitāyai
|
सम्म्रक्षिताभ्याम्
sammrakṣitābhyām
|
सम्म्रक्षिताभ्यः
sammrakṣitābhyaḥ
|
Ablativo |
सम्म्रक्षितायाः
sammrakṣitāyāḥ
|
सम्म्रक्षिताभ्याम्
sammrakṣitābhyām
|
सम्म्रक्षिताभ्यः
sammrakṣitābhyaḥ
|
Genitivo |
सम्म्रक्षितायाः
sammrakṣitāyāḥ
|
सम्म्रक्षितयोः
sammrakṣitayoḥ
|
सम्म्रक्षितानाम्
sammrakṣitānām
|
Locativo |
सम्म्रक्षितायाम्
sammrakṣitāyām
|
सम्म्रक्षितयोः
sammrakṣitayoḥ
|
सम्म्रक्षितासु
sammrakṣitāsu
|