Sanskrit tools

Sanskrit declension


Declension of सम्यञ्च् samyañc, n.

Reference(s): Müller p. 81, §181 - .
To learn more, see Introduction to nouns with two and three bases in our online grammar.
SingularDualPlural
Nominative सम्यक् samyak
समीची samīcī
सम्यञ्चि samyañci
Vocative सम्यक् samyak
समीची samīcī
सम्यञ्चि samyañci
Accusative सम्यक् samyak
समीची samīcī
सम्यञ्चि samyañci
Instrumental समीचा samīcā
सम्यग्भ्याम् samyagbhyām
सम्यग्भिः samyagbhiḥ
Dative समीचे samīce
सम्यग्भ्याम् samyagbhyām
सम्यग्भ्यः samyagbhyaḥ
Ablative समीचः samīcaḥ
सम्यग्भ्याम् samyagbhyām
सम्यग्भ्यः samyagbhyaḥ
Genitive समीचः samīcaḥ
समीचोः samīcoḥ
समीचाम् samīcām
Locative समीचि samīci
समीचोः samīcoḥ
सम्यक्षु samyakṣu