Singular | Dual | Plural | |
Nominativo |
सम्यक्
samyak |
समीची
samīcī |
सम्यञ्चि
samyañci |
Vocativo |
सम्यक्
samyak |
समीची
samīcī |
सम्यञ्चि
samyañci |
Acusativo |
सम्यक्
samyak |
समीची
samīcī |
सम्यञ्चि
samyañci |
Instrumental |
समीचा
samīcā |
सम्यग्भ्याम्
samyagbhyām |
सम्यग्भिः
samyagbhiḥ |
Dativo |
समीचे
samīce |
सम्यग्भ्याम्
samyagbhyām |
सम्यग्भ्यः
samyagbhyaḥ |
Ablativo |
समीचः
samīcaḥ |
सम्यग्भ्याम्
samyagbhyām |
सम्यग्भ्यः
samyagbhyaḥ |
Genitivo |
समीचः
samīcaḥ |
समीचोः
samīcoḥ |
समीचाम्
samīcām |
Locativo |
समीचि
samīci |
समीचोः
samīcoḥ |
सम्यक्षु
samyakṣu |