Sanskrit tools

Sanskrit declension


Declension of सम्यक्कर्मान्त samyakkarmānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्कर्मान्तः samyakkarmāntaḥ
सम्यक्कर्मान्तौ samyakkarmāntau
सम्यक्कर्मान्ताः samyakkarmāntāḥ
Vocative सम्यक्कर्मान्त samyakkarmānta
सम्यक्कर्मान्तौ samyakkarmāntau
सम्यक्कर्मान्ताः samyakkarmāntāḥ
Accusative सम्यक्कर्मान्तम् samyakkarmāntam
सम्यक्कर्मान्तौ samyakkarmāntau
सम्यक्कर्मान्तान् samyakkarmāntān
Instrumental सम्यक्कर्मान्तेन samyakkarmāntena
सम्यक्कर्मान्ताभ्याम् samyakkarmāntābhyām
सम्यक्कर्मान्तैः samyakkarmāntaiḥ
Dative सम्यक्कर्मान्ताय samyakkarmāntāya
सम्यक्कर्मान्ताभ्याम् samyakkarmāntābhyām
सम्यक्कर्मान्तेभ्यः samyakkarmāntebhyaḥ
Ablative सम्यक्कर्मान्तात् samyakkarmāntāt
सम्यक्कर्मान्ताभ्याम् samyakkarmāntābhyām
सम्यक्कर्मान्तेभ्यः samyakkarmāntebhyaḥ
Genitive सम्यक्कर्मान्तस्य samyakkarmāntasya
सम्यक्कर्मान्तयोः samyakkarmāntayoḥ
सम्यक्कर्मान्तानाम् samyakkarmāntānām
Locative सम्यक्कर्मान्ते samyakkarmānte
सम्यक्कर्मान्तयोः samyakkarmāntayoḥ
सम्यक्कर्मान्तेषु samyakkarmānteṣu