| Singular | Dual | Plural |
Nominativo |
सम्यक्कर्मान्तः
samyakkarmāntaḥ
|
सम्यक्कर्मान्तौ
samyakkarmāntau
|
सम्यक्कर्मान्ताः
samyakkarmāntāḥ
|
Vocativo |
सम्यक्कर्मान्त
samyakkarmānta
|
सम्यक्कर्मान्तौ
samyakkarmāntau
|
सम्यक्कर्मान्ताः
samyakkarmāntāḥ
|
Acusativo |
सम्यक्कर्मान्तम्
samyakkarmāntam
|
सम्यक्कर्मान्तौ
samyakkarmāntau
|
सम्यक्कर्मान्तान्
samyakkarmāntān
|
Instrumental |
सम्यक्कर्मान्तेन
samyakkarmāntena
|
सम्यक्कर्मान्ताभ्याम्
samyakkarmāntābhyām
|
सम्यक्कर्मान्तैः
samyakkarmāntaiḥ
|
Dativo |
सम्यक्कर्मान्ताय
samyakkarmāntāya
|
सम्यक्कर्मान्ताभ्याम्
samyakkarmāntābhyām
|
सम्यक्कर्मान्तेभ्यः
samyakkarmāntebhyaḥ
|
Ablativo |
सम्यक्कर्मान्तात्
samyakkarmāntāt
|
सम्यक्कर्मान्ताभ्याम्
samyakkarmāntābhyām
|
सम्यक्कर्मान्तेभ्यः
samyakkarmāntebhyaḥ
|
Genitivo |
सम्यक्कर्मान्तस्य
samyakkarmāntasya
|
सम्यक्कर्मान्तयोः
samyakkarmāntayoḥ
|
सम्यक्कर्मान्तानाम्
samyakkarmāntānām
|
Locativo |
सम्यक्कर्मान्ते
samyakkarmānte
|
सम्यक्कर्मान्तयोः
samyakkarmāntayoḥ
|
सम्यक्कर्मान्तेषु
samyakkarmānteṣu
|