| Singular | Dual | Plural |
Nominative |
सम्यक्ता
samyaktā
|
सम्यक्ते
samyakte
|
सम्यक्ताः
samyaktāḥ
|
Vocative |
सम्यक्ते
samyakte
|
सम्यक्ते
samyakte
|
सम्यक्ताः
samyaktāḥ
|
Accusative |
सम्यक्ताम्
samyaktām
|
सम्यक्ते
samyakte
|
सम्यक्ताः
samyaktāḥ
|
Instrumental |
सम्यक्तया
samyaktayā
|
सम्यक्ताभ्याम्
samyaktābhyām
|
सम्यक्ताभिः
samyaktābhiḥ
|
Dative |
सम्यक्तायै
samyaktāyai
|
सम्यक्ताभ्याम्
samyaktābhyām
|
सम्यक्ताभ्यः
samyaktābhyaḥ
|
Ablative |
सम्यक्तायाः
samyaktāyāḥ
|
सम्यक्ताभ्याम्
samyaktābhyām
|
सम्यक्ताभ्यः
samyaktābhyaḥ
|
Genitive |
सम्यक्तायाः
samyaktāyāḥ
|
सम्यक्तयोः
samyaktayoḥ
|
सम्यक्तानाम्
samyaktānām
|
Locative |
सम्यक्तायाम्
samyaktāyām
|
सम्यक्तयोः
samyaktayoḥ
|
सम्यक्तासु
samyaktāsu
|