Sanskrit tools

Sanskrit declension


Declension of सम्यक्ता samyaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्ता samyaktā
सम्यक्ते samyakte
सम्यक्ताः samyaktāḥ
Vocative सम्यक्ते samyakte
सम्यक्ते samyakte
सम्यक्ताः samyaktāḥ
Accusative सम्यक्ताम् samyaktām
सम्यक्ते samyakte
सम्यक्ताः samyaktāḥ
Instrumental सम्यक्तया samyaktayā
सम्यक्ताभ्याम् samyaktābhyām
सम्यक्ताभिः samyaktābhiḥ
Dative सम्यक्तायै samyaktāyai
सम्यक्ताभ्याम् samyaktābhyām
सम्यक्ताभ्यः samyaktābhyaḥ
Ablative सम्यक्तायाः samyaktāyāḥ
सम्यक्ताभ्याम् samyaktābhyām
सम्यक्ताभ्यः samyaktābhyaḥ
Genitive सम्यक्तायाः samyaktāyāḥ
सम्यक्तयोः samyaktayoḥ
सम्यक्तानाम् samyaktānām
Locative सम्यक्तायाम् samyaktāyām
सम्यक्तयोः samyaktayoḥ
सम्यक्तासु samyaktāsu