Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सम्यक्ता samyaktā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यक्ता samyaktā
सम्यक्ते samyakte
सम्यक्ताः samyaktāḥ
Vocativo सम्यक्ते samyakte
सम्यक्ते samyakte
सम्यक्ताः samyaktāḥ
Acusativo सम्यक्ताम् samyaktām
सम्यक्ते samyakte
सम्यक्ताः samyaktāḥ
Instrumental सम्यक्तया samyaktayā
सम्यक्ताभ्याम् samyaktābhyām
सम्यक्ताभिः samyaktābhiḥ
Dativo सम्यक्तायै samyaktāyai
सम्यक्ताभ्याम् samyaktābhyām
सम्यक्ताभ्यः samyaktābhyaḥ
Ablativo सम्यक्तायाः samyaktāyāḥ
सम्यक्ताभ्याम् samyaktābhyām
सम्यक्ताभ्यः samyaktābhyaḥ
Genitivo सम्यक्तायाः samyaktāyāḥ
सम्यक्तयोः samyaktayoḥ
सम्यक्तानाम् samyaktānām
Locativo सम्यक्तायाम् samyaktāyām
सम्यक्तयोः samyaktayoḥ
सम्यक्तासु samyaktāsu