Sanskrit tools

Sanskrit declension


Declension of सम्यक्त्वाध्ययन samyaktvādhyayana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्त्वाध्ययनम् samyaktvādhyayanam
सम्यक्त्वाध्ययने samyaktvādhyayane
सम्यक्त्वाध्ययनानि samyaktvādhyayanāni
Vocative सम्यक्त्वाध्ययन samyaktvādhyayana
सम्यक्त्वाध्ययने samyaktvādhyayane
सम्यक्त्वाध्ययनानि samyaktvādhyayanāni
Accusative सम्यक्त्वाध्ययनम् samyaktvādhyayanam
सम्यक्त्वाध्ययने samyaktvādhyayane
सम्यक्त्वाध्ययनानि samyaktvādhyayanāni
Instrumental सम्यक्त्वाध्ययनेन samyaktvādhyayanena
सम्यक्त्वाध्ययनाभ्याम् samyaktvādhyayanābhyām
सम्यक्त्वाध्ययनैः samyaktvādhyayanaiḥ
Dative सम्यक्त्वाध्ययनाय samyaktvādhyayanāya
सम्यक्त्वाध्ययनाभ्याम् samyaktvādhyayanābhyām
सम्यक्त्वाध्ययनेभ्यः samyaktvādhyayanebhyaḥ
Ablative सम्यक्त्वाध्ययनात् samyaktvādhyayanāt
सम्यक्त्वाध्ययनाभ्याम् samyaktvādhyayanābhyām
सम्यक्त्वाध्ययनेभ्यः samyaktvādhyayanebhyaḥ
Genitive सम्यक्त्वाध्ययनस्य samyaktvādhyayanasya
सम्यक्त्वाध्ययनयोः samyaktvādhyayanayoḥ
सम्यक्त्वाध्ययनानाम् samyaktvādhyayanānām
Locative सम्यक्त्वाध्ययने samyaktvādhyayane
सम्यक्त्वाध्ययनयोः samyaktvādhyayanayoḥ
सम्यक्त्वाध्ययनेषु samyaktvādhyayaneṣu