| Singular | Dual | Plural |
Nominativo |
सम्यक्त्वाध्ययनम्
samyaktvādhyayanam
|
सम्यक्त्वाध्ययने
samyaktvādhyayane
|
सम्यक्त्वाध्ययनानि
samyaktvādhyayanāni
|
Vocativo |
सम्यक्त्वाध्ययन
samyaktvādhyayana
|
सम्यक्त्वाध्ययने
samyaktvādhyayane
|
सम्यक्त्वाध्ययनानि
samyaktvādhyayanāni
|
Acusativo |
सम्यक्त्वाध्ययनम्
samyaktvādhyayanam
|
सम्यक्त्वाध्ययने
samyaktvādhyayane
|
सम्यक्त्वाध्ययनानि
samyaktvādhyayanāni
|
Instrumental |
सम्यक्त्वाध्ययनेन
samyaktvādhyayanena
|
सम्यक्त्वाध्ययनाभ्याम्
samyaktvādhyayanābhyām
|
सम्यक्त्वाध्ययनैः
samyaktvādhyayanaiḥ
|
Dativo |
सम्यक्त्वाध्ययनाय
samyaktvādhyayanāya
|
सम्यक्त्वाध्ययनाभ्याम्
samyaktvādhyayanābhyām
|
सम्यक्त्वाध्ययनेभ्यः
samyaktvādhyayanebhyaḥ
|
Ablativo |
सम्यक्त्वाध्ययनात्
samyaktvādhyayanāt
|
सम्यक्त्वाध्ययनाभ्याम्
samyaktvādhyayanābhyām
|
सम्यक्त्वाध्ययनेभ्यः
samyaktvādhyayanebhyaḥ
|
Genitivo |
सम्यक्त्वाध्ययनस्य
samyaktvādhyayanasya
|
सम्यक्त्वाध्ययनयोः
samyaktvādhyayanayoḥ
|
सम्यक्त्वाध्ययनानाम्
samyaktvādhyayanānām
|
Locativo |
सम्यक्त्वाध्ययने
samyaktvādhyayane
|
सम्यक्त्वाध्ययनयोः
samyaktvādhyayanayoḥ
|
सम्यक्त्वाध्ययनेषु
samyaktvādhyayaneṣu
|