Sanskrit tools

Sanskrit declension


Declension of सम्यक्त्वाध्यापन samyaktvādhyāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्त्वाध्यापनम् samyaktvādhyāpanam
सम्यक्त्वाध्यापने samyaktvādhyāpane
सम्यक्त्वाध्यापनानि samyaktvādhyāpanāni
Vocative सम्यक्त्वाध्यापन samyaktvādhyāpana
सम्यक्त्वाध्यापने samyaktvādhyāpane
सम्यक्त्वाध्यापनानि samyaktvādhyāpanāni
Accusative सम्यक्त्वाध्यापनम् samyaktvādhyāpanam
सम्यक्त्वाध्यापने samyaktvādhyāpane
सम्यक्त्वाध्यापनानि samyaktvādhyāpanāni
Instrumental सम्यक्त्वाध्यापनेन samyaktvādhyāpanena
सम्यक्त्वाध्यापनाभ्याम् samyaktvādhyāpanābhyām
सम्यक्त्वाध्यापनैः samyaktvādhyāpanaiḥ
Dative सम्यक्त्वाध्यापनाय samyaktvādhyāpanāya
सम्यक्त्वाध्यापनाभ्याम् samyaktvādhyāpanābhyām
सम्यक्त्वाध्यापनेभ्यः samyaktvādhyāpanebhyaḥ
Ablative सम्यक्त्वाध्यापनात् samyaktvādhyāpanāt
सम्यक्त्वाध्यापनाभ्याम् samyaktvādhyāpanābhyām
सम्यक्त्वाध्यापनेभ्यः samyaktvādhyāpanebhyaḥ
Genitive सम्यक्त्वाध्यापनस्य samyaktvādhyāpanasya
सम्यक्त्वाध्यापनयोः samyaktvādhyāpanayoḥ
सम्यक्त्वाध्यापनानाम् samyaktvādhyāpanānām
Locative सम्यक्त्वाध्यापने samyaktvādhyāpane
सम्यक्त्वाध्यापनयोः samyaktvādhyāpanayoḥ
सम्यक्त्वाध्यापनेषु samyaktvādhyāpaneṣu