| Singular | Dual | Plural |
Nominative |
सम्यक्त्वाध्यापनम्
samyaktvādhyāpanam
|
सम्यक्त्वाध्यापने
samyaktvādhyāpane
|
सम्यक्त्वाध्यापनानि
samyaktvādhyāpanāni
|
Vocative |
सम्यक्त्वाध्यापन
samyaktvādhyāpana
|
सम्यक्त्वाध्यापने
samyaktvādhyāpane
|
सम्यक्त्वाध्यापनानि
samyaktvādhyāpanāni
|
Accusative |
सम्यक्त्वाध्यापनम्
samyaktvādhyāpanam
|
सम्यक्त्वाध्यापने
samyaktvādhyāpane
|
सम्यक्त्वाध्यापनानि
samyaktvādhyāpanāni
|
Instrumental |
सम्यक्त्वाध्यापनेन
samyaktvādhyāpanena
|
सम्यक्त्वाध्यापनाभ्याम्
samyaktvādhyāpanābhyām
|
सम्यक्त्वाध्यापनैः
samyaktvādhyāpanaiḥ
|
Dative |
सम्यक्त्वाध्यापनाय
samyaktvādhyāpanāya
|
सम्यक्त्वाध्यापनाभ्याम्
samyaktvādhyāpanābhyām
|
सम्यक्त्वाध्यापनेभ्यः
samyaktvādhyāpanebhyaḥ
|
Ablative |
सम्यक्त्वाध्यापनात्
samyaktvādhyāpanāt
|
सम्यक्त्वाध्यापनाभ्याम्
samyaktvādhyāpanābhyām
|
सम्यक्त्वाध्यापनेभ्यः
samyaktvādhyāpanebhyaḥ
|
Genitive |
सम्यक्त्वाध्यापनस्य
samyaktvādhyāpanasya
|
सम्यक्त्वाध्यापनयोः
samyaktvādhyāpanayoḥ
|
सम्यक्त्वाध्यापनानाम्
samyaktvādhyāpanānām
|
Locative |
सम्यक्त्वाध्यापने
samyaktvādhyāpane
|
सम्यक्त्वाध्यापनयोः
samyaktvādhyāpanayoḥ
|
सम्यक्त्वाध्यापनेषु
samyaktvādhyāpaneṣu
|