| Singular | Dual | Plural |
Nominativo |
सम्यक्त्वाध्यापनम्
samyaktvādhyāpanam
|
सम्यक्त्वाध्यापने
samyaktvādhyāpane
|
सम्यक्त्वाध्यापनानि
samyaktvādhyāpanāni
|
Vocativo |
सम्यक्त्वाध्यापन
samyaktvādhyāpana
|
सम्यक्त्वाध्यापने
samyaktvādhyāpane
|
सम्यक्त्वाध्यापनानि
samyaktvādhyāpanāni
|
Acusativo |
सम्यक्त्वाध्यापनम्
samyaktvādhyāpanam
|
सम्यक्त्वाध्यापने
samyaktvādhyāpane
|
सम्यक्त्वाध्यापनानि
samyaktvādhyāpanāni
|
Instrumental |
सम्यक्त्वाध्यापनेन
samyaktvādhyāpanena
|
सम्यक्त्वाध्यापनाभ्याम्
samyaktvādhyāpanābhyām
|
सम्यक्त्वाध्यापनैः
samyaktvādhyāpanaiḥ
|
Dativo |
सम्यक्त्वाध्यापनाय
samyaktvādhyāpanāya
|
सम्यक्त्वाध्यापनाभ्याम्
samyaktvādhyāpanābhyām
|
सम्यक्त्वाध्यापनेभ्यः
samyaktvādhyāpanebhyaḥ
|
Ablativo |
सम्यक्त्वाध्यापनात्
samyaktvādhyāpanāt
|
सम्यक्त्वाध्यापनाभ्याम्
samyaktvādhyāpanābhyām
|
सम्यक्त्वाध्यापनेभ्यः
samyaktvādhyāpanebhyaḥ
|
Genitivo |
सम्यक्त्वाध्यापनस्य
samyaktvādhyāpanasya
|
सम्यक्त्वाध्यापनयोः
samyaktvādhyāpanayoḥ
|
सम्यक्त्वाध्यापनानाम्
samyaktvādhyāpanānām
|
Locativo |
सम्यक्त्वाध्यापने
samyaktvādhyāpane
|
सम्यक्त्वाध्यापनयोः
samyaktvādhyāpanayoḥ
|
सम्यक्त्वाध्यापनेषु
samyaktvādhyāpaneṣu
|