| Singular | Dual | Plural |
Nominative |
सम्यक्पाठः
samyakpāṭhaḥ
|
सम्यक्पाठौ
samyakpāṭhau
|
सम्यक्पाठाः
samyakpāṭhāḥ
|
Vocative |
सम्यक्पाठ
samyakpāṭha
|
सम्यक्पाठौ
samyakpāṭhau
|
सम्यक्पाठाः
samyakpāṭhāḥ
|
Accusative |
सम्यक्पाठम्
samyakpāṭham
|
सम्यक्पाठौ
samyakpāṭhau
|
सम्यक्पाठान्
samyakpāṭhān
|
Instrumental |
सम्यक्पाठेन
samyakpāṭhena
|
सम्यक्पाठाभ्याम्
samyakpāṭhābhyām
|
सम्यक्पाठैः
samyakpāṭhaiḥ
|
Dative |
सम्यक्पाठाय
samyakpāṭhāya
|
सम्यक्पाठाभ्याम्
samyakpāṭhābhyām
|
सम्यक्पाठेभ्यः
samyakpāṭhebhyaḥ
|
Ablative |
सम्यक्पाठात्
samyakpāṭhāt
|
सम्यक्पाठाभ्याम्
samyakpāṭhābhyām
|
सम्यक्पाठेभ्यः
samyakpāṭhebhyaḥ
|
Genitive |
सम्यक्पाठस्य
samyakpāṭhasya
|
सम्यक्पाठयोः
samyakpāṭhayoḥ
|
सम्यक्पाठानाम्
samyakpāṭhānām
|
Locative |
सम्यक्पाठे
samyakpāṭhe
|
सम्यक्पाठयोः
samyakpāṭhayoḥ
|
सम्यक्पाठेषु
samyakpāṭheṣu
|