Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सम्यक्पाठ samyakpāṭha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यक्पाठः samyakpāṭhaḥ
सम्यक्पाठौ samyakpāṭhau
सम्यक्पाठाः samyakpāṭhāḥ
Vocativo सम्यक्पाठ samyakpāṭha
सम्यक्पाठौ samyakpāṭhau
सम्यक्पाठाः samyakpāṭhāḥ
Acusativo सम्यक्पाठम् samyakpāṭham
सम्यक्पाठौ samyakpāṭhau
सम्यक्पाठान् samyakpāṭhān
Instrumental सम्यक्पाठेन samyakpāṭhena
सम्यक्पाठाभ्याम् samyakpāṭhābhyām
सम्यक्पाठैः samyakpāṭhaiḥ
Dativo सम्यक्पाठाय samyakpāṭhāya
सम्यक्पाठाभ्याम् samyakpāṭhābhyām
सम्यक्पाठेभ्यः samyakpāṭhebhyaḥ
Ablativo सम्यक्पाठात् samyakpāṭhāt
सम्यक्पाठाभ्याम् samyakpāṭhābhyām
सम्यक्पाठेभ्यः samyakpāṭhebhyaḥ
Genitivo सम्यक्पाठस्य samyakpāṭhasya
सम्यक्पाठयोः samyakpāṭhayoḥ
सम्यक्पाठानाम् samyakpāṭhānām
Locativo सम्यक्पाठे samyakpāṭhe
सम्यक्पाठयोः samyakpāṭhayoḥ
सम्यक्पाठेषु samyakpāṭheṣu