Sanskrit tools

Sanskrit declension


Declension of सम्यक्प्रवृत्ति samyakpravṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्प्रवृत्तिः samyakpravṛttiḥ
सम्यक्प्रवृत्ती samyakpravṛttī
सम्यक्प्रवृत्तयः samyakpravṛttayaḥ
Vocative सम्यक्प्रवृत्ते samyakpravṛtte
सम्यक्प्रवृत्ती samyakpravṛttī
सम्यक्प्रवृत्तयः samyakpravṛttayaḥ
Accusative सम्यक्प्रवृत्तिम् samyakpravṛttim
सम्यक्प्रवृत्ती samyakpravṛttī
सम्यक्प्रवृत्तीः samyakpravṛttīḥ
Instrumental सम्यक्प्रवृत्त्या samyakpravṛttyā
सम्यक्प्रवृत्तिभ्याम् samyakpravṛttibhyām
सम्यक्प्रवृत्तिभिः samyakpravṛttibhiḥ
Dative सम्यक्प्रवृत्तये samyakpravṛttaye
सम्यक्प्रवृत्त्यै samyakpravṛttyai
सम्यक्प्रवृत्तिभ्याम् samyakpravṛttibhyām
सम्यक्प्रवृत्तिभ्यः samyakpravṛttibhyaḥ
Ablative सम्यक्प्रवृत्तेः samyakpravṛtteḥ
सम्यक्प्रवृत्त्याः samyakpravṛttyāḥ
सम्यक्प्रवृत्तिभ्याम् samyakpravṛttibhyām
सम्यक्प्रवृत्तिभ्यः samyakpravṛttibhyaḥ
Genitive सम्यक्प्रवृत्तेः samyakpravṛtteḥ
सम्यक्प्रवृत्त्याः samyakpravṛttyāḥ
सम्यक्प्रवृत्त्योः samyakpravṛttyoḥ
सम्यक्प्रवृत्तीनाम् samyakpravṛttīnām
Locative सम्यक्प्रवृत्तौ samyakpravṛttau
सम्यक्प्रवृत्त्याम् samyakpravṛttyām
सम्यक्प्रवृत्त्योः samyakpravṛttyoḥ
सम्यक्प्रवृत्तिषु samyakpravṛttiṣu