Singular | Dual | Plural | |
Nominativo |
सम्यक्प्रवृत्तिः
samyakpravṛttiḥ |
सम्यक्प्रवृत्ती
samyakpravṛttī |
सम्यक्प्रवृत्तयः
samyakpravṛttayaḥ |
Vocativo |
सम्यक्प्रवृत्ते
samyakpravṛtte |
सम्यक्प्रवृत्ती
samyakpravṛttī |
सम्यक्प्रवृत्तयः
samyakpravṛttayaḥ |
Acusativo |
सम्यक्प्रवृत्तिम्
samyakpravṛttim |
सम्यक्प्रवृत्ती
samyakpravṛttī |
सम्यक्प्रवृत्तीः
samyakpravṛttīḥ |
Instrumental |
सम्यक्प्रवृत्त्या
samyakpravṛttyā |
सम्यक्प्रवृत्तिभ्याम्
samyakpravṛttibhyām |
सम्यक्प्रवृत्तिभिः
samyakpravṛttibhiḥ |
Dativo |
सम्यक्प्रवृत्तये
samyakpravṛttaye सम्यक्प्रवृत्त्यै samyakpravṛttyai |
सम्यक्प्रवृत्तिभ्याम्
samyakpravṛttibhyām |
सम्यक्प्रवृत्तिभ्यः
samyakpravṛttibhyaḥ |
Ablativo |
सम्यक्प्रवृत्तेः
samyakpravṛtteḥ सम्यक्प्रवृत्त्याः samyakpravṛttyāḥ |
सम्यक्प्रवृत्तिभ्याम्
samyakpravṛttibhyām |
सम्यक्प्रवृत्तिभ्यः
samyakpravṛttibhyaḥ |
Genitivo |
सम्यक्प्रवृत्तेः
samyakpravṛtteḥ सम्यक्प्रवृत्त्याः samyakpravṛttyāḥ |
सम्यक्प्रवृत्त्योः
samyakpravṛttyoḥ |
सम्यक्प्रवृत्तीनाम्
samyakpravṛttīnām |
Locativo |
सम्यक्प्रवृत्तौ
samyakpravṛttau सम्यक्प्रवृत्त्याम् samyakpravṛttyām |
सम्यक्प्रवृत्त्योः
samyakpravṛttyoḥ |
सम्यक्प्रवृत्तिषु
samyakpravṛttiṣu |