Sanskrit tools

Sanskrit declension


Declension of सम्यक्प्रहाण samyakprahāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्प्रहाणम् samyakprahāṇam
सम्यक्प्रहाणे samyakprahāṇe
सम्यक्प्रहाणानि samyakprahāṇāni
Vocative सम्यक्प्रहाण samyakprahāṇa
सम्यक्प्रहाणे samyakprahāṇe
सम्यक्प्रहाणानि samyakprahāṇāni
Accusative सम्यक्प्रहाणम् samyakprahāṇam
सम्यक्प्रहाणे samyakprahāṇe
सम्यक्प्रहाणानि samyakprahāṇāni
Instrumental सम्यक्प्रहाणेन samyakprahāṇena
सम्यक्प्रहाणाभ्याम् samyakprahāṇābhyām
सम्यक्प्रहाणैः samyakprahāṇaiḥ
Dative सम्यक्प्रहाणाय samyakprahāṇāya
सम्यक्प्रहाणाभ्याम् samyakprahāṇābhyām
सम्यक्प्रहाणेभ्यः samyakprahāṇebhyaḥ
Ablative सम्यक्प्रहाणात् samyakprahāṇāt
सम्यक्प्रहाणाभ्याम् samyakprahāṇābhyām
सम्यक्प्रहाणेभ्यः samyakprahāṇebhyaḥ
Genitive सम्यक्प्रहाणस्य samyakprahāṇasya
सम्यक्प्रहाणयोः samyakprahāṇayoḥ
सम्यक्प्रहाणानाम् samyakprahāṇānām
Locative सम्यक्प्रहाणे samyakprahāṇe
सम्यक्प्रहाणयोः samyakprahāṇayoḥ
सम्यक्प्रहाणेषु samyakprahāṇeṣu