| Singular | Dual | Plural |
Nominativo |
सम्यक्प्रहाणम्
samyakprahāṇam
|
सम्यक्प्रहाणे
samyakprahāṇe
|
सम्यक्प्रहाणानि
samyakprahāṇāni
|
Vocativo |
सम्यक्प्रहाण
samyakprahāṇa
|
सम्यक्प्रहाणे
samyakprahāṇe
|
सम्यक्प्रहाणानि
samyakprahāṇāni
|
Acusativo |
सम्यक्प्रहाणम्
samyakprahāṇam
|
सम्यक्प्रहाणे
samyakprahāṇe
|
सम्यक्प्रहाणानि
samyakprahāṇāni
|
Instrumental |
सम्यक्प्रहाणेन
samyakprahāṇena
|
सम्यक्प्रहाणाभ्याम्
samyakprahāṇābhyām
|
सम्यक्प्रहाणैः
samyakprahāṇaiḥ
|
Dativo |
सम्यक्प्रहाणाय
samyakprahāṇāya
|
सम्यक्प्रहाणाभ्याम्
samyakprahāṇābhyām
|
सम्यक्प्रहाणेभ्यः
samyakprahāṇebhyaḥ
|
Ablativo |
सम्यक्प्रहाणात्
samyakprahāṇāt
|
सम्यक्प्रहाणाभ्याम्
samyakprahāṇābhyām
|
सम्यक्प्रहाणेभ्यः
samyakprahāṇebhyaḥ
|
Genitivo |
सम्यक्प्रहाणस्य
samyakprahāṇasya
|
सम्यक्प्रहाणयोः
samyakprahāṇayoḥ
|
सम्यक्प्रहाणानाम्
samyakprahāṇānām
|
Locativo |
सम्यक्प्रहाणे
samyakprahāṇe
|
सम्यक्प्रहाणयोः
samyakprahāṇayoḥ
|
सम्यक्प्रहाणेषु
samyakprahāṇeṣu
|