Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यक्प्रहाण samyakprahāṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यक्प्रहाणम् samyakprahāṇam
सम्यक्प्रहाणे samyakprahāṇe
सम्यक्प्रहाणानि samyakprahāṇāni
Vocativo सम्यक्प्रहाण samyakprahāṇa
सम्यक्प्रहाणे samyakprahāṇe
सम्यक्प्रहाणानि samyakprahāṇāni
Acusativo सम्यक्प्रहाणम् samyakprahāṇam
सम्यक्प्रहाणे samyakprahāṇe
सम्यक्प्रहाणानि samyakprahāṇāni
Instrumental सम्यक्प्रहाणेन samyakprahāṇena
सम्यक्प्रहाणाभ्याम् samyakprahāṇābhyām
सम्यक्प्रहाणैः samyakprahāṇaiḥ
Dativo सम्यक्प्रहाणाय samyakprahāṇāya
सम्यक्प्रहाणाभ्याम् samyakprahāṇābhyām
सम्यक्प्रहाणेभ्यः samyakprahāṇebhyaḥ
Ablativo सम्यक्प्रहाणात् samyakprahāṇāt
सम्यक्प्रहाणाभ्याम् samyakprahāṇābhyām
सम्यक्प्रहाणेभ्यः samyakprahāṇebhyaḥ
Genitivo सम्यक्प्रहाणस्य samyakprahāṇasya
सम्यक्प्रहाणयोः samyakprahāṇayoḥ
सम्यक्प्रहाणानाम् samyakprahāṇānām
Locativo सम्यक्प्रहाणे samyakprahāṇe
सम्यक्प्रहाणयोः samyakprahāṇayoḥ
सम्यक्प्रहाणेषु samyakprahāṇeṣu