Sanskrit tools

Sanskrit declension


Declension of सम्यक्श्रद्धान samyakśraddhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्श्रद्धानम् samyakśraddhānam
सम्यक्श्रद्धाने samyakśraddhāne
सम्यक्श्रद्धानानि samyakśraddhānāni
Vocative सम्यक्श्रद्धान samyakśraddhāna
सम्यक्श्रद्धाने samyakśraddhāne
सम्यक्श्रद्धानानि samyakśraddhānāni
Accusative सम्यक्श्रद्धानम् samyakśraddhānam
सम्यक्श्रद्धाने samyakśraddhāne
सम्यक्श्रद्धानानि samyakśraddhānāni
Instrumental सम्यक्श्रद्धानेन samyakśraddhānena
सम्यक्श्रद्धानाभ्याम् samyakśraddhānābhyām
सम्यक्श्रद्धानैः samyakśraddhānaiḥ
Dative सम्यक्श्रद्धानाय samyakśraddhānāya
सम्यक्श्रद्धानाभ्याम् samyakśraddhānābhyām
सम्यक्श्रद्धानेभ्यः samyakśraddhānebhyaḥ
Ablative सम्यक्श्रद्धानात् samyakśraddhānāt
सम्यक्श्रद्धानाभ्याम् samyakśraddhānābhyām
सम्यक्श्रद्धानेभ्यः samyakśraddhānebhyaḥ
Genitive सम्यक्श्रद्धानस्य samyakśraddhānasya
सम्यक्श्रद्धानयोः samyakśraddhānayoḥ
सम्यक्श्रद्धानानाम् samyakśraddhānānām
Locative सम्यक्श्रद्धाने samyakśraddhāne
सम्यक्श्रद्धानयोः samyakśraddhānayoḥ
सम्यक्श्रद्धानेषु samyakśraddhāneṣu