| Singular | Dual | Plural |
Nominative |
सम्यक्श्रद्धानम्
samyakśraddhānam
|
सम्यक्श्रद्धाने
samyakśraddhāne
|
सम्यक्श्रद्धानानि
samyakśraddhānāni
|
Vocative |
सम्यक्श्रद्धान
samyakśraddhāna
|
सम्यक्श्रद्धाने
samyakśraddhāne
|
सम्यक्श्रद्धानानि
samyakśraddhānāni
|
Accusative |
सम्यक्श्रद्धानम्
samyakśraddhānam
|
सम्यक्श्रद्धाने
samyakśraddhāne
|
सम्यक्श्रद्धानानि
samyakśraddhānāni
|
Instrumental |
सम्यक्श्रद्धानेन
samyakśraddhānena
|
सम्यक्श्रद्धानाभ्याम्
samyakśraddhānābhyām
|
सम्यक्श्रद्धानैः
samyakśraddhānaiḥ
|
Dative |
सम्यक्श्रद्धानाय
samyakśraddhānāya
|
सम्यक्श्रद्धानाभ्याम्
samyakśraddhānābhyām
|
सम्यक्श्रद्धानेभ्यः
samyakśraddhānebhyaḥ
|
Ablative |
सम्यक्श्रद्धानात्
samyakśraddhānāt
|
सम्यक्श्रद्धानाभ्याम्
samyakśraddhānābhyām
|
सम्यक्श्रद्धानेभ्यः
samyakśraddhānebhyaḥ
|
Genitive |
सम्यक्श्रद्धानस्य
samyakśraddhānasya
|
सम्यक्श्रद्धानयोः
samyakśraddhānayoḥ
|
सम्यक्श्रद्धानानाम्
samyakśraddhānānām
|
Locative |
सम्यक्श्रद्धाने
samyakśraddhāne
|
सम्यक्श्रद्धानयोः
samyakśraddhānayoḥ
|
सम्यक्श्रद्धानेषु
samyakśraddhāneṣu
|