Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यक्श्रद्धान samyakśraddhāna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यक्श्रद्धानम् samyakśraddhānam
सम्यक्श्रद्धाने samyakśraddhāne
सम्यक्श्रद्धानानि samyakśraddhānāni
Vocativo सम्यक्श्रद्धान samyakśraddhāna
सम्यक्श्रद्धाने samyakśraddhāne
सम्यक्श्रद्धानानि samyakśraddhānāni
Acusativo सम्यक्श्रद्धानम् samyakśraddhānam
सम्यक्श्रद्धाने samyakśraddhāne
सम्यक्श्रद्धानानि samyakśraddhānāni
Instrumental सम्यक्श्रद्धानेन samyakśraddhānena
सम्यक्श्रद्धानाभ्याम् samyakśraddhānābhyām
सम्यक्श्रद्धानैः samyakśraddhānaiḥ
Dativo सम्यक्श्रद्धानाय samyakśraddhānāya
सम्यक्श्रद्धानाभ्याम् samyakśraddhānābhyām
सम्यक्श्रद्धानेभ्यः samyakśraddhānebhyaḥ
Ablativo सम्यक्श्रद्धानात् samyakśraddhānāt
सम्यक्श्रद्धानाभ्याम् samyakśraddhānābhyām
सम्यक्श्रद्धानेभ्यः samyakśraddhānebhyaḥ
Genitivo सम्यक्श्रद्धानस्य samyakśraddhānasya
सम्यक्श्रद्धानयोः samyakśraddhānayoḥ
सम्यक्श्रद्धानानाम् samyakśraddhānānām
Locativo सम्यक्श्रद्धाने samyakśraddhāne
सम्यक्श्रद्धानयोः samyakśraddhānayoḥ
सम्यक्श्रद्धानेषु samyakśraddhāneṣu