Sanskrit tools

Sanskrit declension


Declension of सम्यक्सत्त्व samyaksattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्सत्त्वम् samyaksattvam
सम्यक्सत्त्वे samyaksattve
सम्यक्सत्त्वानि samyaksattvāni
Vocative सम्यक्सत्त्व samyaksattva
सम्यक्सत्त्वे samyaksattve
सम्यक्सत्त्वानि samyaksattvāni
Accusative सम्यक्सत्त्वम् samyaksattvam
सम्यक्सत्त्वे samyaksattve
सम्यक्सत्त्वानि samyaksattvāni
Instrumental सम्यक्सत्त्वेन samyaksattvena
सम्यक्सत्त्वाभ्याम् samyaksattvābhyām
सम्यक्सत्त्वैः samyaksattvaiḥ
Dative सम्यक्सत्त्वाय samyaksattvāya
सम्यक्सत्त्वाभ्याम् samyaksattvābhyām
सम्यक्सत्त्वेभ्यः samyaksattvebhyaḥ
Ablative सम्यक्सत्त्वात् samyaksattvāt
सम्यक्सत्त्वाभ्याम् samyaksattvābhyām
सम्यक्सत्त्वेभ्यः samyaksattvebhyaḥ
Genitive सम्यक्सत्त्वस्य samyaksattvasya
सम्यक्सत्त्वयोः samyaksattvayoḥ
सम्यक्सत्त्वानाम् samyaksattvānām
Locative सम्यक्सत्त्वे samyaksattve
सम्यक्सत्त्वयोः samyaksattvayoḥ
सम्यक्सत्त्वेषु samyaksattveṣu