| Singular | Dual | Plural |
Nominative |
सम्यक्सत्त्वम्
samyaksattvam
|
सम्यक्सत्त्वे
samyaksattve
|
सम्यक्सत्त्वानि
samyaksattvāni
|
Vocative |
सम्यक्सत्त्व
samyaksattva
|
सम्यक्सत्त्वे
samyaksattve
|
सम्यक्सत्त्वानि
samyaksattvāni
|
Accusative |
सम्यक्सत्त्वम्
samyaksattvam
|
सम्यक्सत्त्वे
samyaksattve
|
सम्यक्सत्त्वानि
samyaksattvāni
|
Instrumental |
सम्यक्सत्त्वेन
samyaksattvena
|
सम्यक्सत्त्वाभ्याम्
samyaksattvābhyām
|
सम्यक्सत्त्वैः
samyaksattvaiḥ
|
Dative |
सम्यक्सत्त्वाय
samyaksattvāya
|
सम्यक्सत्त्वाभ्याम्
samyaksattvābhyām
|
सम्यक्सत्त्वेभ्यः
samyaksattvebhyaḥ
|
Ablative |
सम्यक्सत्त्वात्
samyaksattvāt
|
सम्यक्सत्त्वाभ्याम्
samyaksattvābhyām
|
सम्यक्सत्त्वेभ्यः
samyaksattvebhyaḥ
|
Genitive |
सम्यक्सत्त्वस्य
samyaksattvasya
|
सम्यक्सत्त्वयोः
samyaksattvayoḥ
|
सम्यक्सत्त्वानाम्
samyaksattvānām
|
Locative |
सम्यक्सत्त्वे
samyaksattve
|
सम्यक्सत्त्वयोः
samyaksattvayoḥ
|
सम्यक्सत्त्वेषु
samyaksattveṣu
|