| Singular | Dual | Plural |
Nominativo |
सम्यक्सत्त्वम्
samyaksattvam
|
सम्यक्सत्त्वे
samyaksattve
|
सम्यक्सत्त्वानि
samyaksattvāni
|
Vocativo |
सम्यक्सत्त्व
samyaksattva
|
सम्यक्सत्त्वे
samyaksattve
|
सम्यक्सत्त्वानि
samyaksattvāni
|
Acusativo |
सम्यक्सत्त्वम्
samyaksattvam
|
सम्यक्सत्त्वे
samyaksattve
|
सम्यक्सत्त्वानि
samyaksattvāni
|
Instrumental |
सम्यक्सत्त्वेन
samyaksattvena
|
सम्यक्सत्त्वाभ्याम्
samyaksattvābhyām
|
सम्यक्सत्त्वैः
samyaksattvaiḥ
|
Dativo |
सम्यक्सत्त्वाय
samyaksattvāya
|
सम्यक्सत्त्वाभ्याम्
samyaksattvābhyām
|
सम्यक्सत्त्वेभ्यः
samyaksattvebhyaḥ
|
Ablativo |
सम्यक्सत्त्वात्
samyaksattvāt
|
सम्यक्सत्त्वाभ्याम्
samyaksattvābhyām
|
सम्यक्सत्त्वेभ्यः
samyaksattvebhyaḥ
|
Genitivo |
सम्यक्सत्त्वस्य
samyaksattvasya
|
सम्यक्सत्त्वयोः
samyaksattvayoḥ
|
सम्यक्सत्त्वानाम्
samyaksattvānām
|
Locativo |
सम्यक्सत्त्वे
samyaksattve
|
सम्यक्सत्त्वयोः
samyaksattvayoḥ
|
सम्यक्सत्त्वेषु
samyaksattveṣu
|