| Singular | Dual | Plural |
Nominative |
सम्यक्समाधिः
samyaksamādhiḥ
|
सम्यक्समाधी
samyaksamādhī
|
सम्यक्समाधयः
samyaksamādhayaḥ
|
Vocative |
सम्यक्समाधे
samyaksamādhe
|
सम्यक्समाधी
samyaksamādhī
|
सम्यक्समाधयः
samyaksamādhayaḥ
|
Accusative |
सम्यक्समाधिम्
samyaksamādhim
|
सम्यक्समाधी
samyaksamādhī
|
सम्यक्समाधीन्
samyaksamādhīn
|
Instrumental |
सम्यक्समाधिना
samyaksamādhinā
|
सम्यक्समाधिभ्याम्
samyaksamādhibhyām
|
सम्यक्समाधिभिः
samyaksamādhibhiḥ
|
Dative |
सम्यक्समाधये
samyaksamādhaye
|
सम्यक्समाधिभ्याम्
samyaksamādhibhyām
|
सम्यक्समाधिभ्यः
samyaksamādhibhyaḥ
|
Ablative |
सम्यक्समाधेः
samyaksamādheḥ
|
सम्यक्समाधिभ्याम्
samyaksamādhibhyām
|
सम्यक्समाधिभ्यः
samyaksamādhibhyaḥ
|
Genitive |
सम्यक्समाधेः
samyaksamādheḥ
|
सम्यक्समाध्योः
samyaksamādhyoḥ
|
सम्यक्समाधीनाम्
samyaksamādhīnām
|
Locative |
सम्यक्समाधौ
samyaksamādhau
|
सम्यक्समाध्योः
samyaksamādhyoḥ
|
सम्यक्समाधिषु
samyaksamādhiṣu
|