Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सम्यक्समाधि samyaksamādhi, m.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यक्समाधिः samyaksamādhiḥ
सम्यक्समाधी samyaksamādhī
सम्यक्समाधयः samyaksamādhayaḥ
Vocativo सम्यक्समाधे samyaksamādhe
सम्यक्समाधी samyaksamādhī
सम्यक्समाधयः samyaksamādhayaḥ
Acusativo सम्यक्समाधिम् samyaksamādhim
सम्यक्समाधी samyaksamādhī
सम्यक्समाधीन् samyaksamādhīn
Instrumental सम्यक्समाधिना samyaksamādhinā
सम्यक्समाधिभ्याम् samyaksamādhibhyām
सम्यक्समाधिभिः samyaksamādhibhiḥ
Dativo सम्यक्समाधये samyaksamādhaye
सम्यक्समाधिभ्याम् samyaksamādhibhyām
सम्यक्समाधिभ्यः samyaksamādhibhyaḥ
Ablativo सम्यक्समाधेः samyaksamādheḥ
सम्यक्समाधिभ्याम् samyaksamādhibhyām
सम्यक्समाधिभ्यः samyaksamādhibhyaḥ
Genitivo सम्यक्समाधेः samyaksamādheḥ
सम्यक्समाध्योः samyaksamādhyoḥ
सम्यक्समाधीनाम् samyaksamādhīnām
Locativo सम्यक्समाधौ samyaksamādhau
सम्यक्समाध्योः samyaksamādhyoḥ
सम्यक्समाधिषु samyaksamādhiṣu