Sanskrit tools

Sanskrit declension


Declension of सम्यक्सम्बुद्धि samyaksambuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्सम्बुद्धिः samyaksambuddhiḥ
सम्यक्सम्बुद्धी samyaksambuddhī
सम्यक्सम्बुद्धयः samyaksambuddhayaḥ
Vocative सम्यक्सम्बुद्धे samyaksambuddhe
सम्यक्सम्बुद्धी samyaksambuddhī
सम्यक्सम्बुद्धयः samyaksambuddhayaḥ
Accusative सम्यक्सम्बुद्धिम् samyaksambuddhim
सम्यक्सम्बुद्धी samyaksambuddhī
सम्यक्सम्बुद्धीः samyaksambuddhīḥ
Instrumental सम्यक्सम्बुद्ध्या samyaksambuddhyā
सम्यक्सम्बुद्धिभ्याम् samyaksambuddhibhyām
सम्यक्सम्बुद्धिभिः samyaksambuddhibhiḥ
Dative सम्यक्सम्बुद्धये samyaksambuddhaye
सम्यक्सम्बुद्ध्यै samyaksambuddhyai
सम्यक्सम्बुद्धिभ्याम् samyaksambuddhibhyām
सम्यक्सम्बुद्धिभ्यः samyaksambuddhibhyaḥ
Ablative सम्यक्सम्बुद्धेः samyaksambuddheḥ
सम्यक्सम्बुद्ध्याः samyaksambuddhyāḥ
सम्यक्सम्बुद्धिभ्याम् samyaksambuddhibhyām
सम्यक्सम्बुद्धिभ्यः samyaksambuddhibhyaḥ
Genitive सम्यक्सम्बुद्धेः samyaksambuddheḥ
सम्यक्सम्बुद्ध्याः samyaksambuddhyāḥ
सम्यक्सम्बुद्ध्योः samyaksambuddhyoḥ
सम्यक्सम्बुद्धीनाम् samyaksambuddhīnām
Locative सम्यक्सम्बुद्धौ samyaksambuddhau
सम्यक्सम्बुद्ध्याम् samyaksambuddhyām
सम्यक्सम्बुद्ध्योः samyaksambuddhyoḥ
सम्यक्सम्बुद्धिषु samyaksambuddhiṣu