Singular | Dual | Plural | |
Nominativo |
सम्यक्सम्बुद्धिः
samyaksambuddhiḥ |
सम्यक्सम्बुद्धी
samyaksambuddhī |
सम्यक्सम्बुद्धयः
samyaksambuddhayaḥ |
Vocativo |
सम्यक्सम्बुद्धे
samyaksambuddhe |
सम्यक्सम्बुद्धी
samyaksambuddhī |
सम्यक्सम्बुद्धयः
samyaksambuddhayaḥ |
Acusativo |
सम्यक्सम्बुद्धिम्
samyaksambuddhim |
सम्यक्सम्बुद्धी
samyaksambuddhī |
सम्यक्सम्बुद्धीः
samyaksambuddhīḥ |
Instrumental |
सम्यक्सम्बुद्ध्या
samyaksambuddhyā |
सम्यक्सम्बुद्धिभ्याम्
samyaksambuddhibhyām |
सम्यक्सम्बुद्धिभिः
samyaksambuddhibhiḥ |
Dativo |
सम्यक्सम्बुद्धये
samyaksambuddhaye सम्यक्सम्बुद्ध्यै samyaksambuddhyai |
सम्यक्सम्बुद्धिभ्याम्
samyaksambuddhibhyām |
सम्यक्सम्बुद्धिभ्यः
samyaksambuddhibhyaḥ |
Ablativo |
सम्यक्सम्बुद्धेः
samyaksambuddheḥ सम्यक्सम्बुद्ध्याः samyaksambuddhyāḥ |
सम्यक्सम्बुद्धिभ्याम्
samyaksambuddhibhyām |
सम्यक्सम्बुद्धिभ्यः
samyaksambuddhibhyaḥ |
Genitivo |
सम्यक्सम्बुद्धेः
samyaksambuddheḥ सम्यक्सम्बुद्ध्याः samyaksambuddhyāḥ |
सम्यक्सम्बुद्ध्योः
samyaksambuddhyoḥ |
सम्यक्सम्बुद्धीनाम्
samyaksambuddhīnām |
Locativo |
सम्यक्सम्बुद्धौ
samyaksambuddhau सम्यक्सम्बुद्ध्याम् samyaksambuddhyām |
सम्यक्सम्बुद्ध्योः
samyaksambuddhyoḥ |
सम्यक्सम्बुद्धिषु
samyaksambuddhiṣu |