Sanskrit tools

Sanskrit declension


Declension of सम्यक्सम्बोधि samyaksambodhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्सम्बोधिः samyaksambodhiḥ
सम्यक्सम्बोधी samyaksambodhī
सम्यक्सम्बोधयः samyaksambodhayaḥ
Vocative सम्यक्सम्बोधे samyaksambodhe
सम्यक्सम्बोधी samyaksambodhī
सम्यक्सम्बोधयः samyaksambodhayaḥ
Accusative सम्यक्सम्बोधिम् samyaksambodhim
सम्यक्सम्बोधी samyaksambodhī
सम्यक्सम्बोधीः samyaksambodhīḥ
Instrumental सम्यक्सम्बोध्या samyaksambodhyā
सम्यक्सम्बोधिभ्याम् samyaksambodhibhyām
सम्यक्सम्बोधिभिः samyaksambodhibhiḥ
Dative सम्यक्सम्बोधये samyaksambodhaye
सम्यक्सम्बोध्यै samyaksambodhyai
सम्यक्सम्बोधिभ्याम् samyaksambodhibhyām
सम्यक्सम्बोधिभ्यः samyaksambodhibhyaḥ
Ablative सम्यक्सम्बोधेः samyaksambodheḥ
सम्यक्सम्बोध्याः samyaksambodhyāḥ
सम्यक्सम्बोधिभ्याम् samyaksambodhibhyām
सम्यक्सम्बोधिभ्यः samyaksambodhibhyaḥ
Genitive सम्यक्सम्बोधेः samyaksambodheḥ
सम्यक्सम्बोध्याः samyaksambodhyāḥ
सम्यक्सम्बोध्योः samyaksambodhyoḥ
सम्यक्सम्बोधीनाम् samyaksambodhīnām
Locative सम्यक्सम्बोधौ samyaksambodhau
सम्यक्सम्बोध्याम् samyaksambodhyām
सम्यक्सम्बोध्योः samyaksambodhyoḥ
सम्यक्सम्बोधिषु samyaksambodhiṣu