Singular | Dual | Plural | |
Nominativo |
सम्यक्सम्बोधिः
samyaksambodhiḥ |
सम्यक्सम्बोधी
samyaksambodhī |
सम्यक्सम्बोधयः
samyaksambodhayaḥ |
Vocativo |
सम्यक्सम्बोधे
samyaksambodhe |
सम्यक्सम्बोधी
samyaksambodhī |
सम्यक्सम्बोधयः
samyaksambodhayaḥ |
Acusativo |
सम्यक्सम्बोधिम्
samyaksambodhim |
सम्यक्सम्बोधी
samyaksambodhī |
सम्यक्सम्बोधीः
samyaksambodhīḥ |
Instrumental |
सम्यक्सम्बोध्या
samyaksambodhyā |
सम्यक्सम्बोधिभ्याम्
samyaksambodhibhyām |
सम्यक्सम्बोधिभिः
samyaksambodhibhiḥ |
Dativo |
सम्यक्सम्बोधये
samyaksambodhaye सम्यक्सम्बोध्यै samyaksambodhyai |
सम्यक्सम्बोधिभ्याम्
samyaksambodhibhyām |
सम्यक्सम्बोधिभ्यः
samyaksambodhibhyaḥ |
Ablativo |
सम्यक्सम्बोधेः
samyaksambodheḥ सम्यक्सम्बोध्याः samyaksambodhyāḥ |
सम्यक्सम्बोधिभ्याम्
samyaksambodhibhyām |
सम्यक्सम्बोधिभ्यः
samyaksambodhibhyaḥ |
Genitivo |
सम्यक्सम्बोधेः
samyaksambodheḥ सम्यक्सम्बोध्याः samyaksambodhyāḥ |
सम्यक्सम्बोध्योः
samyaksambodhyoḥ |
सम्यक्सम्बोधीनाम्
samyaksambodhīnām |
Locativo |
सम्यक्सम्बोधौ
samyaksambodhau सम्यक्सम्बोध्याम् samyaksambodhyām |
सम्यक्सम्बोध्योः
samyaksambodhyoḥ |
सम्यक्सम्बोधिषु
samyaksambodhiṣu |