Singular | Dual | Plural | |
Nominative |
सम्यक्स्मृतिः
samyaksmṛtiḥ |
सम्यक्स्मृती
samyaksmṛtī |
सम्यक्स्मृतयः
samyaksmṛtayaḥ |
Vocative |
सम्यक्स्मृते
samyaksmṛte |
सम्यक्स्मृती
samyaksmṛtī |
सम्यक्स्मृतयः
samyaksmṛtayaḥ |
Accusative |
सम्यक्स्मृतिम्
samyaksmṛtim |
सम्यक्स्मृती
samyaksmṛtī |
सम्यक्स्मृतीः
samyaksmṛtīḥ |
Instrumental |
सम्यक्स्मृत्या
samyaksmṛtyā |
सम्यक्स्मृतिभ्याम्
samyaksmṛtibhyām |
सम्यक्स्मृतिभिः
samyaksmṛtibhiḥ |
Dative |
सम्यक्स्मृतये
samyaksmṛtaye सम्यक्स्मृत्यै samyaksmṛtyai |
सम्यक्स्मृतिभ्याम्
samyaksmṛtibhyām |
सम्यक्स्मृतिभ्यः
samyaksmṛtibhyaḥ |
Ablative |
सम्यक्स्मृतेः
samyaksmṛteḥ सम्यक्स्मृत्याः samyaksmṛtyāḥ |
सम्यक्स्मृतिभ्याम्
samyaksmṛtibhyām |
सम्यक्स्मृतिभ्यः
samyaksmṛtibhyaḥ |
Genitive |
सम्यक्स्मृतेः
samyaksmṛteḥ सम्यक्स्मृत्याः samyaksmṛtyāḥ |
सम्यक्स्मृत्योः
samyaksmṛtyoḥ |
सम्यक्स्मृतीनाम्
samyaksmṛtīnām |
Locative |
सम्यक्स्मृतौ
samyaksmṛtau सम्यक्स्मृत्याम् samyaksmṛtyām |
सम्यक्स्मृत्योः
samyaksmṛtyoḥ |
सम्यक्स्मृतिषु
samyaksmṛtiṣu |