Sanskrit tools

Sanskrit declension


Declension of सम्यक्स्मृति samyaksmṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्स्मृतिः samyaksmṛtiḥ
सम्यक्स्मृती samyaksmṛtī
सम्यक्स्मृतयः samyaksmṛtayaḥ
Vocative सम्यक्स्मृते samyaksmṛte
सम्यक्स्मृती samyaksmṛtī
सम्यक्स्मृतयः samyaksmṛtayaḥ
Accusative सम्यक्स्मृतिम् samyaksmṛtim
सम्यक्स्मृती samyaksmṛtī
सम्यक्स्मृतीः samyaksmṛtīḥ
Instrumental सम्यक्स्मृत्या samyaksmṛtyā
सम्यक्स्मृतिभ्याम् samyaksmṛtibhyām
सम्यक्स्मृतिभिः samyaksmṛtibhiḥ
Dative सम्यक्स्मृतये samyaksmṛtaye
सम्यक्स्मृत्यै samyaksmṛtyai
सम्यक्स्मृतिभ्याम् samyaksmṛtibhyām
सम्यक्स्मृतिभ्यः samyaksmṛtibhyaḥ
Ablative सम्यक्स्मृतेः samyaksmṛteḥ
सम्यक्स्मृत्याः samyaksmṛtyāḥ
सम्यक्स्मृतिभ्याम् samyaksmṛtibhyām
सम्यक्स्मृतिभ्यः samyaksmṛtibhyaḥ
Genitive सम्यक्स्मृतेः samyaksmṛteḥ
सम्यक्स्मृत्याः samyaksmṛtyāḥ
सम्यक्स्मृत्योः samyaksmṛtyoḥ
सम्यक्स्मृतीनाम् samyaksmṛtīnām
Locative सम्यक्स्मृतौ samyaksmṛtau
सम्यक्स्मृत्याम् samyaksmṛtyām
सम्यक्स्मृत्योः samyaksmṛtyoḥ
सम्यक्स्मृतिषु samyaksmṛtiṣu